SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ कमारी कलं सयलोवि जणो पसंसए जाव । ताव कुनारो वामणरूवधरो बजरड एवं ॥ अहो सुजाणो कुंडल-पुरलोओ केरिसो इमो सम्बो । तो संकिमाकुमारी उवहसिउं मन्नए अप्पं ॥ । अप्पेइ नियं वीणं तस्स कुमारस्स रायधूयावि । कुमरोवि सारिऊणं तं च असुद्धं कहइ एवं॥७६२॥ | तंती सगभरूवा गलगहियं तुंबधं च एयाए । दंडोऽवि अग्गिदड्डो तेण असुद्धा मए कहिया ॥ ते दंसिऊण सम्मं आसारेऊण वायए जाव । ताव पसुत्तव्ध जणो सम्बोवि अचेयणो जाओ ॥ यावच्च तां-कुमार्याः कलां सकलोऽपि लोकः प्रशंसति-श्लाघते तावद्वामनरूपधरः कुमारः श्रीपाल एवं-वक्ष्यमाणप्रकारण 'वजरई' इति ब्रूते ॥ ७२० ।। कथमित्याह-अहो इति अलीकप्रशंसायां अयं सर्वोऽपि कुण्डलपुरलोकः कीदृशः सुज्ञानोऽस्ति?, अज्ञानवानितिभावः, तत एतत्कुमारवचनश्रवणानन्तरं कुमारी शङ्किता सती आत्मानं उपहसितं मन्यते-कुमारणाह उपहसितेति जानातीत्यर्थः ॥ ७६१ ॥ तदा राजकन्यापि तस्मै कुमाराय निजां-स्वकीयां वीणां अर्पयति, कुमारोऽपि च तां वीणां सारयित्वा एवं-वक्ष्यमाणप्रकारेण अशुद्धां कथयति ।। ७६२ ।। कथमित्याह-एतस्या वीणायास्तन्त्री सगर्भ रूपं य स्याः सा सगर्भरूपा स्फुटितेत्यर्थः अस्तीति शेषः च पुनस्तुम्बकं गले गृहीतं-लग्नमस्ति, एतस्या दण्डोऽपि अग्निना दग्धोऽ| स्ति, तेन कारणेन मया इयं वीणाऽशुद्धा कथिता ॥ ७६३ ॥ तान् म(त)न्व्यादिदोषान् दर्शयित्वा सम्यक् आसार्य-सारयित्वा यावत्कुमारो वीणां वादयति तावत्प्रकर्षेण सुप्त इव सर्वोऽपि जनो-लोकोऽचेतनो जातः॥ ७३४॥ Jain Education Internal For Private Personal use only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy