SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ चिरिसिरि. तं कयइच्छारूवं कुमरी पासे निस्वनसरूवं ! अन्ने वामणरूवं पासंति निवाश्णो सव्वे ॥७८५॥ वालकहा। चिंतइ मणे कुमारी मज्झ पइन्ना इमेण जइ पुन्ना । ताऽहं पुन्नपइन्ना अप्पं मन्नेमि कयपुन्नं ॥७८६॥ जइ पुण मज्झ पइन्ना इमिणाविण पूरिया अहन्नाए । ताहं विहिअपइन्ना सवेरिणी चेव संजाया ॥ उवझायाएसेणं तेहिं कुमारहिं दंसियं जाव । वीणाए कुसलत्तं ताव कुमारीवि दंसे ॥ ७८८ ॥ तीए कुमरिकलाए संकुडियं सयलरायकुमराणं । वीणाए कुसलत्तं चंदकलाइ व्व कमलवणं ॥७८९॥ कृतं इच्छया रूपं येन स कृतेच्छारूपस्तं तादृशं तं कुमारं कुमारी-नृपकन्या निरुपम-उपमारहितं स्वरूपं यस्य स तं तथोक्तं पश्यति, अन्ये नृपादयः सर्वेऽपि लोका वामनरूपं पश्यति ॥ ७८५ ।। तदा कुमारी मनसि चिन्तयति, यदि अनेन राजकुमारेण मम प्रतिज्ञा पूर्णा-पूरिता तत्-तदाऽहं आत्मानं कृतपुण्यं मन्ये-जानामि कृतं पुण्यं येन स तं, कीदृशी अहं ?पूर्णा प्रतिज्ञा यस्याः सा पूर्णप्रतिज्ञा ॥ ७८६ ।। यदि पुनरनेन पुरुषेणापि अधन्याया-अपुण्यवत्या मम प्रतिज्ञा न पूरिता तत्-तर्हि विहिता-कृता प्रतिज्ञा यया सा ईदशी अहं स्ववैरिणी एव सञ्जाता।। ७८७॥ तत उपाध्यायस्यादेशेन-श्राज्ञया तैः कुमारैर्यावद्वीणायां-वीणावादने कुशलत्वं-निपुणत्वं दर्शितं तावत्कुमारी अपि दर्शयति, निजवीणावादनविज्ञानमिति शेषः ।। ७८८ ॥ तया कुमार्याः कलया सकलराजकुमाराणां वीणावादने कुशलत्वं सङ्कचितं-मुद्रितमित्यर्थः, कया किमिव ?-चन्द्रकलया कमलवनमिव, यथा तया तत्सङ्कुचति तथेत्यर्थः ॥ ७८६ ।। all८६॥ Jain Education Intern al For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy