________________
RASR
दहूँ अपाढयंत उवझायं झत्ति तस्स वामणओ । अप्पेइ हत्थखग्गं हेलाए अइमहग्धंपि ॥ ७८० ॥ तो उवझाओ तं आयरेण पुरओ निवेसइत्ताणं । अप्पे सिक्खणत्थं निअवीणं तस्स हत्थंमि ॥ वामणो तं वीणं विवरीयत्तेण पाणिणा लिंतो। तंति वा तोडतो फोडतो तुंवयं वावि ॥७८२ ॥ सम्बेसि कुमाराणं हासरसं चेव वड्यंतोवि । केवलदाणबलेणं अग्घर उवझायपासंमि ॥ ७८३ ॥ सोऽवि परिक्खासमए रक्खिजंतोवि तेहिं सव्वेहिं । कुंडलदाणवसेणं कुमरिसहाए गओ शत्ति ॥
तदा वामनक उपाध्यायं अपाठयन्तं दृष्ट्वाऽतिमहामपि-बहुमूल्यमपि हस्तखड्ग-स्वहस्तकरवालं हेलया-लीलामात्रेण झटिति-शीघ्रं तस्मै उपाध्याय अर्पयति-ददाति ॥ ७८० ॥ ततः-तदनन्तरं उपाध्यायस्तं वामनकं आदरेण पुरतःअग्रतो निवेश्य-स्थापयित्वा शिक्षणार्थ तस्य-वामनस्य हस्ते निजवीणां-स्वकीयविपञ्ची तस्मै-वामनाय अर्पयति ।। ७८१॥ वामनकस्तां वीणां पाणिना-हस्तेन विपरीतत्वेन विपरीततया गृहणन् चः पुनः तन्त्री त्रोटयन् तुम्बकं वापि स्फोटयन् ॥ ७८२ ॥ सर्वेषां कुमाराणां हास्यरसमेव वर्द्धयन्नपि केवलं दानस्य बलेन उपाध्यायस्य पार्श्वे अध्ये:-पूजाहेः स इवाचरात अर्घयति-आदरयोग्यो भवतीत्यर्थः ।। ७८३ ॥ स वामनकोऽपि परक्षिायाः समये-अवसरे तैः सवैलॊकैरन्तः प्रविशन् रक्ष्यमाणोऽपि-वार्यमाणाऽपि कुण्डलदानवशेन झटिति-शीघ्र कुमार्याः सभायां गतः ।। ७८४ ॥
Jain Education in
a
For Private & Personel Use Only
Twww.jainelibrary.org