SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ वालकहा। सिरिसिरि. एवं वदन्नेव स सिद्धचक्रा-धिष्ठायकः श्रीविमलेशदेवः । कुमारकण्ठे विनिवेश्य हारं, जगाम धामाद्भुतमात्मधाम ॥ ७७५ ॥ ॥८८॥ तं लध्धूण कुमारो निच्चिंतो सुत्तो अह पभाए । उलुतोऽवि हु कुंडलपुरगमणं निअमणे कुणइ ॥ हारपभावणं कयवामणरूवो गओ पुरे तत्थ । पासइ वीणाहत्थे रायकुमारे ससिंगारे ॥७७७ ॥ E कुमरो वामणरूवो रायकुमारेहिं सह गो तत्थ । जत्थऽत्यि उवज्झाओ वीणासत्थाई पाढंतो॥७७८॥ जह जह उवझायं पइ वामणो कहइ मंऽपि पाढेह । तह तह रायकुमारा हसंति सव्वे हडहडत्ति स सिद्धचक्रस्याधिष्ठायकः श्रीविमलेशदेवो-विमलेश्वरनामा सुरः एवम्-उक्तप्रकारेण वदन्-ब्रुवन् एव कुमारस्य कण्ठे हारं विनिवेश्य-स्थापयित्वा अात्मनः-स्वस्य धाम-गृहं स्वर्गमित्यर्थः जगाम-गतवान्, कीदृशमात्मधाम ?-धाम्ना-तेजसाऽद्भुतं धामाद्भूतम् ।। ७७५ ।। कुमारस्तं हारं लब्ध्वा-प्राप्य निश्चिन्तः-चिन्तारहितः सुप्तः, अथ प्रभाते उत्तिष्ठन्नेव निजमनसि-स्वचित्ते कुण्डलपुरगमनं करोति ।। ७७६ ।। हारप्रभावेण कृतं वामनरूपं येन स एवंविधः कुमारस्तत्र पुरे गत: सन् वाणा हस्तेषु येषां ते वीणाहस्तास्तान् पुनः सह शृङ्गारेण वत्तेन्ते इति सशृङ्गारास्तान् राजकुमारान् पश्यति ॥७७७।। कुमारो वामनरूपः सन् अन्य राजकुमारैः सह तत्र गतः यत्र वीणाशास्त्राणि पाठयन् उपाध्यायोऽस्ति ।। ७७८ ॥ अथ वामनको यथा यथा उपाध्यायं प्रति कथयति, किमित्याह-मामपि पाठयतेति, तथा तथा सर्वे राजकुमारा हडहड इति हसन्ति ।।७७६।। ॥ ८॥ Jain Education tional For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy