________________
Jain Education Inte
नायमग्गेण रज्जं पालतो पियअमाहिं संजुत्तो । सिरिसिरिपालनरिंदो इंदुव्व करेइ लीलाओ अह अजिअ सेनामा रायरिसी सो विसुद्धचारित्तो । उपपन्नावहिनारणो समागओ तत्थ नयरीए तस्सागमणं सोऊण नरवरो पुलइयो पमोएणं । माइपियाहिं समेओ संपत्तो वंदनिमित्तं ॥ तिपयाहिणित्तु सम्मं तं कुशिनाहं नमित्तु नरना हो । पुग्ओ अ संनिविट्ठो सपरिवारो अ विणयपरे ॥ सोऽवि सिरिजिन सेणो मुणिराओ रायरोसपरिमुक्को । करुणिक्कपरो परमं धम्मसरुवं कहर एवं ।
न्यायमार्गेण राज्यं पालयन् प्रियतमाभिः - वल्लभाभिः संयुक्तः सहितः श्रीश्रीपालनरेन्द्र इन्द्र इव लीला :- क्रीडाः करोति ॥ १०७० || अथ स श्री अजित सेननामा राजर्षिस्तत्र नगर्या - चम्पायां समागतः कीदृशः सः १ - विशुद्धं निर्मलं चारित्रं यस्य स तथाऽत एव उत्पन्नं अवधिज्ञानं यस्य स तथाभूतः ॥ १०७१ ॥ तस्य राजर्षेरागमनं श्रुत्वा नरवरो - राजा श्रीपाल : प्रमोदेन - हर्षेण पुलकितः - सञ्जातरोमोद्गमः सन् मात्रा - जनन्या प्रियाभिश्व - वल्लभाभिः समेतः सहितो वन्दननिमित्तं मुनेः वन्दनार्थ सम्प्राप्तः ॥ १-७२ ॥ नरनाथो- राजा श्रीपालस्तं मुनिनाथं त्रिः प्रदक्षिणीकृत्य पुनः सम्यग् नत्वाप्रणम्य पुरतः - अग्रतश्च संनिविष्टः कीदृशो नरनाथः १- सपरिवारः- परिवारसहितश्च पुनर्विनयपरः ।। १ ७३ । सः श्री अजितसेनोऽपि मुनिराजो रागरोषपरिमुक्तो रागद्वेषाभ्यां समन्ताद्रहितः पुनः करुणा परा - प्रकृष्टा यस्य स तथाभूतः सन् एवंवक्ष्यमाणप्रकारेण परमं प्रधानं धर्मस्य स्वरूपं कथयति ।। १०७४ ॥
For Private & Personal Use Only
www.jainelibrary.org