SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ वालकहा। ॥१२०॥ मूलपट्टाभिसेओ कओ तहिं मयणसुंदरीएवि। सेसाणं अट्ठएहं कओ अ लहुपअभिसेओ॥१०६५॥ मसायरो अ इक्को तिन्नेव य धवलसिट्ठिणो मित्ता।एए चउरोऽवि तया रन्ना निअमंतिणो ठविआ कोसंवीनयरीओ अणाविओ धवलनंदणो विमलो। सो कणयपपुव्वं सिट्ठी संठाविओ रन्ना ॥१०६७॥ अट्टाहियाउ चेहरेसु काराविऊण विहिपुव्वं । सिरिसिद्धचक्कपूअं च कारए परमभत्तीए ॥ १०६८॥ ठाणे ठाणे चेईहराई कारेइ तुंगसिहराई । घोसावेइ अमारिं दाणं दीणाण दावेइ ॥ १०६९ ॥ तत्र मदनसुन्दा अपि मूलपट्टाभिषेकः, सा मूलपट्टराज्ञीपदे स्थापितेत्यर्थः, च पुनः शेषाणां अष्टानां राज्ञीनां लघुपट्टाभिषकः कृतः ॥ १०६५ ।। तदा एकश्च मतिसागरःत्रीण्येव च धवलश्रेष्ठिनो मित्राणि एते चत्वारोऽपि राज्ञा श्रीपालेन निजमन्त्रिणः स्थापिताः ॥१०६६ ॥ तथा कोशाम्बीनगरीतो विमलो नाम धवलनन्दनो-धवलश्रेष्ठिपुत्र प्रानायितः, स विमलो राज्ञा श्रीपालेन कनकपट्टपूर्व-सौवर्णपट्टबन्धकपूर्वक श्रेष्ठी सं-सम्यक प्रकारेण स्थापित ॥१०६७।। तथा श्रीपा वा लचैत्यगृहेषु-जिनमन्दिरेषु अष्टाहिकामहोत्सवान् कारयित्वा विधिपूर्व परमभक्त्या श्रीसिद्धचक्रपूजां च कारयति ।।१०६८॥ स्थाने स्थाने तुङ्गानि-उच्चानि शिखराणि येषां तानि तशिखराणि चैत्यगृहाणि कारयति, तथाऽमारि-सवेजन्तुभ्योऽभयदानं घोषयति, पुनः दीनेभ्यो दानं दापयति, इत्थं पुण्यकृत्यानि करोतीत्यर्थः॥ १०६६ ॥ ॥ १२०॥ For Private Personal Use Only C Jain Education Inter ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy