SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ मोहो महल्लमलोऽवि पीडिओताडिऊण जेणेसो ।वेरग्गमुग्गरेणं तस्स महामुणिवइ ! नमो ते॥१०५६।। पए अंतरिउणो दजेआ सयलसरवरिंदोह। जेण जिआ लीलाए तस्न महामणि! नमो तेव El पुवंपि तुमं पुजो आसि ममं जेण तायभायाऽसि । संपइ पुणो मुणीसह जाओ पुजो तिलुकस्त ॥ 15 एवं थे।ऊण नमंसिऊण तं अजिअसेणमुणिनाहं । सिरिपालनियो ठाव तप्पुत्तं तस्स ठाणमि ॥ कयसोहाए चंपापुरी समहुस्सवं सुमुहुत्ते । पविस सिरिसिरिपालो अमरपुरीए सुरिंदव्य ॥१०६३॥ तत्थ य सयलेहिं नरेसरेहिं मिलिऊण हरिसिप्रमणेहिं । पिअहमि निवेसिअ पुणोऽभिलओं को तस्त। येन मुनिना एष मोहो महान्मल्लोऽपि वैराग्यमुद्गरेण ताडयित्वा पीडितस्तस्मै ते नमः ॥१०५६ ॥ सकलसुरवरेन्द्रैः Hदुर्जेया एते क्रोधादय आन्तररिपत्र-आत्मस्था वेरिणो येन मुनिना लीलया जितास्तस्मै ते-तुभ्यं मुनिपतये नमः ॥१०६०॥ पूर्वमपि त्वं मम पूज्य आसीः येन कारणेन त्वं तातस्य-मत्पितुर्कीतासि, सम्प्रति-इदानीं पुनः मुनीश्वरः सन् त्रैलोक्यस्य पूज्यो | जातोऽसि ॥ १०६१ ।। एवं तं अजितसेनमुनिनाथं स्तुत्वा नमस्कृत्य च श्रीपालनृपस्तस्य -अजितसेनस्य पुत्रं तस्य स्थानेस्थापयति ।। १०६२ ।। कृता शोभा यस्याः सा कृतशोभा तस्यां चम्पापुयों श्रीश्रीपालो नृपः सुमुहूर्ते-शोभने मुहूर्चे समहोत्सवं-महोत्सवसहितं प्रविशति-प्रवेशं करोति, य(क)स्यां क इ३ -अमरपुर्या-देवनगर्यो सुरेन्द्र इव ।। १०६३ ।। तत्र-तस्यां च नगर्या हर्षितं मनो येषां ते हर्षितमनसस्तैः सकलैः-सर्वैनरेश्वरैः--राजभिमिलित्वा पितुः पट्टे निवेश्य-स्थापयित्वा तस्य-श्रीपालस्य पुनरभिषेको-राज्याभिषेकः कृतः ॥ १०६४ ।। Jain Education Inter n al For Private & Personel Use Only d ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy