________________
मोहो महल्लमलोऽवि पीडिओताडिऊण जेणेसो ।वेरग्गमुग्गरेणं तस्स महामुणिवइ ! नमो ते॥१०५६।।
पए अंतरिउणो दजेआ सयलसरवरिंदोह। जेण जिआ लीलाए तस्न महामणि! नमो तेव El पुवंपि तुमं पुजो आसि ममं जेण तायभायाऽसि । संपइ पुणो मुणीसह जाओ पुजो तिलुकस्त ॥ 15 एवं थे।ऊण नमंसिऊण तं अजिअसेणमुणिनाहं । सिरिपालनियो ठाव तप्पुत्तं तस्स ठाणमि ॥
कयसोहाए चंपापुरी समहुस्सवं सुमुहुत्ते । पविस सिरिसिरिपालो अमरपुरीए सुरिंदव्य ॥१०६३॥ तत्थ य सयलेहिं नरेसरेहिं मिलिऊण हरिसिप्रमणेहिं । पिअहमि निवेसिअ पुणोऽभिलओं को तस्त।
येन मुनिना एष मोहो महान्मल्लोऽपि वैराग्यमुद्गरेण ताडयित्वा पीडितस्तस्मै ते नमः ॥१०५६ ॥ सकलसुरवरेन्द्रैः Hदुर्जेया एते क्रोधादय आन्तररिपत्र-आत्मस्था वेरिणो येन मुनिना लीलया जितास्तस्मै ते-तुभ्यं मुनिपतये नमः ॥१०६०॥
पूर्वमपि त्वं मम पूज्य आसीः येन कारणेन त्वं तातस्य-मत्पितुर्कीतासि, सम्प्रति-इदानीं पुनः मुनीश्वरः सन् त्रैलोक्यस्य पूज्यो | जातोऽसि ॥ १०६१ ।। एवं तं अजितसेनमुनिनाथं स्तुत्वा नमस्कृत्य च श्रीपालनृपस्तस्य -अजितसेनस्य पुत्रं तस्य स्थानेस्थापयति ।। १०६२ ।। कृता शोभा यस्याः सा कृतशोभा तस्यां चम्पापुयों श्रीश्रीपालो नृपः सुमुहूर्ते-शोभने मुहूर्चे समहोत्सवं-महोत्सवसहितं प्रविशति-प्रवेशं करोति, य(क)स्यां क इ३ -अमरपुर्या-देवनगर्यो सुरेन्द्र इव ।। १०६३ ।। तत्र-तस्यां च नगर्या हर्षितं मनो येषां ते हर्षितमनसस्तैः सकलैः-सर्वैनरेश्वरैः--राजभिमिलित्वा पितुः पट्टे निवेश्य-स्थापयित्वा तस्य-श्रीपालस्य पुनरभिषेको-राज्याभिषेकः कृतः ॥ १०६४ ।।
Jain Education Inter
n al
For Private & Personel Use Only
d
ww.jainelibrary.org