SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ..... ता चक्केसरिदेवी भणइ हे दुट्ट धिट्ठ पाविट्ट । एयाण सरणगमणेण चैव मुक्कोऽसि जीवंतो ॥ विणणयाउ ताओ मयणाओ दोवि विन्दियमणाओ। भणियाओ देवीए सपसायं एरिसं वयणं ॥ वच्छा! वह तुम्हतणउ गरुईरिद्धिसमेउ । मासभितरि निच्छइण मिलिसइ धरहु म खेउ ॥ एम भणेविणु चकहरि परिमलगुणिहिं विसाल । मयणह कंठिहिं पक्खिवइ सुरतरुकुसुमह माल ॥ तुम्हह दुट्टु न देखिसिइ मालह तणइ पमाणि । एम भणेविणु चक्कहरि देवी गई नियठाणि ॥६७७॥ ततश्चक्रेश्वरीदेवी प्रभयति-रे दुष्ट धृष्ट पापिष्ट एतयोर्महासत्योः शरणगमनेनैव त्वं जीवन्मुक्तोऽसि ॥ ६७३ || विनयेन अवनते - नम्रे पुनर्विस्मितं श्राश्वर्यप्राप्तं मनो ययोस्ते विस्मितमनसौ ते द्वे अपि मदने देव्याश्चक्रेश्वर्याः सप्रसाद - प्रसाद सहितं यथा स्यात्तथा ईदृशं वचनं भणिते ।। ६७४ || हे वत्से - हे पुत्र्यौ युवयोर्वल्लभो - भर्त्ता गुर्व्या-महत्या ऋद्धा समेत ः- संयुक्त मासाभ्यन्तरे - मासमध्ये निश्चयेन मिलिष्यति, युवां खेदं मा धरताम् || ६७५ || एवं भणित्वा - उक्त्वा चक्रधरा - चक्रेश्वरीदेवी मदनसेनामदनमञ्जूषयोः कण्ठयोर्विषये परिमलगुणैर्विशाले - विस्तीर्णे सुरतरुकुसुमानां कल्पवृक्षपुष्पाणां माले प्रक्षिपति || ६७६ ॥ मालयोः प्रमाणेन - प्रभावेनेत्यर्थः युवाभ्यां दुष्टः पुमान् न द्रक्ष्यति न विलोकयिष्यतीत्यर्थः, एवं भणित्वा चक्रधरा-चक्रेश्वरीदेवी निजस्थाने गता, स्वस्थानं गतवतीत्यर्थः ।। ६७७ ॥ Jain Education rational For Private & Personal Use Only 109981 www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy