________________
सिरिसिरि
॥ ७७ ॥
Jain Education
चक्केसरी अ देवी जलंतचक्कद्दुयं भमाडंती । बहुदेवदेविसहिया पयडीहूआ भणइ एवं ॥ ६६८ ॥ रेरे गिएहह एयं पढमं दुब्बुद्धिदायगं पुरिसं । जं सव्वाणत्थाणं मूलं एसुच्चिय न अन्नो ॥ ६६९ ॥ तो झत्ति खित्तवाले सो नरो बंधिऊण पाएहिं । अवलंबिओ य कूवयथंभंमि अहोमुहं काउं ॥ दाऊण मुहे असुई खग्गेणं छिन्निऊण अंगाई । सो दिसिपालाण बलिव्व दिन्नओ संतिकरणत्थं ॥ तत्तो सो भयभीओ धवलो मयणाण तारण पिट्टिठिओ । पभणेइ ममं रक्खह रक्खह सरणागयं निययं ॥
च पुनः चक्रेश्वरीदेवी प्रकटीभूता सती एवं वच्यमाणप्रकारेण भणति, कीदृशी देवी ? - ज्वलद् - दीप्यमानं करद्वये चक्रद्वयं भ्रामयन्तीति, पुनः बहुभिर्देवैः देवीभिश्च सहिता - परिवृता ।। ६६८ ।। किं भणतीत्याह - रे रे देवा! यूयं प्रथमं एतं दुर्बुद्धिदायकं पुरुषं गृह्णीत यद् - यस्मात्कारणात् सर्वेषामनर्थानां मूलं एष एव पुरुषोऽस्ति, नाऽन्यः ॥ ६६६ ॥ ततः क्षेत्रपालेन झटिति - शीघ्रं स नरः पादाभ्यां बध्ध्वा तस्य मुखं अधः कृत्वा कूपस्तम्भेऽवलम्बितश्च स पुमान् ।। ६७० ।। तस्य मुखे अशुचि - विष्टां दत्त्वा खङ्गेन श्रङ्गानि बाद्द्वादीनि छित्वा स दुष्टपुरुषो दिकपालेभ्यो बलिरिख - उपहार इव शान्तिकरणार्थं दत्तः, अङ्गानि खण्डशः कृत्वा दशदिक्षु विक्षिप्त इत्यर्थः ॥ ६७१ ॥ ततो भयभीतः स धवलस्तयोर्मदनसेनामदनमञ्जूषयोः पृष्ठे स्थितः सन् प्रभणति प्रकर्षेण कथयति, किमित्याह - निजकं - स्वकीयं शरणागतं मां रक्षतं रक्षतम् ॥ ६७२ ।।
egational
For Private & Personal Use Only
वालकहा ।
11190 11
www.jainelibrary.org