SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तत्तो हल्लोहलिएसु तेसु पोएसु पोयलोएहिं । खलभलिश्रं जलजलिअं कलकलिअं मुच्छियं च खणं ॥ डमडमडमंतडमरुयसद्दो अञ्चतरुहरूवधरो । पढमं च खित्तवालो पयडीहूओ सकरवालो ॥ ६६५ ॥ तो मणिपुन्नभद्दा विलो तह पिंगलो इमे चउरो । गुरुमुग्गरवग्गकरा पयडीहूआ सुरा वीरा ॥ कुमयंजणवामणपुष्पदंतनामेहिं दंडहत्थेहिं । पयडीहूअं च तओ चउहिंवि पडिहारदेवेहिं ॥ ६६७ ॥ ततस्तेषु पोतेषु-प्रवहणेषु हल्लोहलितेषु - अतिव्याकुलीभूतेषु सत्सु पोतलोकैः - सांया त्रिकजनैः खलभलितं पुनः जलजलितं पुनः कलकलितं-कलकलशब्दयुक्तर्जातं च पुनः क्षणं यावन्मूच्छितम् || ६६४ ॥ ततः किं जातमित्याह- प्रथमं क्षेत्रपालः प्रकटीभूतः कीदृश: ? - डमडमडमेति अन्तः - स्वरूपं यस्य स एवंविधो डमरुकस्य वाद्यविशेषस्य शब्दो यस्य स डमडमडमान्तडमरुकशब्दः पुनः प्रत्यन्तरौद्रं रूपं धरतीति श्रत्यन्तरौद्ररूपधरः पुनः सह करवालेन - खङ्गेन वर्त्तते इति सकरवालः ।। ६६५ ।। ततो माणिभद्र १ पूर्णभद्रौ २ कपिलः ३ तथा पिङ्गलः ४ इमे चत्वारो वीराः सुराः प्रकटीभूताः, कीदृशाः ? गुरुः- महान् यो मुद्गरः - शस्त्रविशेषस्तेन व्यग्रा-व्याकुलाः करा-हस्ता येषां ते गुरुमुद्गरव्यग्रकराः || ६६६ ।। च ॐ पुनः ततः- तदनन्तरं कुमुदा १ ञ्जन २ वामन ३ पुष्पदन्त ४ नामभिश्चतुर्भिरपि प्रतिहारदेवैः प्रकटीभूतं, कीदृशैः ? - दण्डः हस्तेषु येषां ते दण्डहस्तास्तैः ॥ ६६७ || Jain Education Intonal For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy