SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ॥ ७६ ॥ तो वो सुयोव जंपइ सुयणू ! करेह मा खेयं । एसोऽहं निश्चंपि हु तुम्हं दुक्खं हरिस्सामि ॥ ६६० ॥ तं सोऊणं ताओ सविसेसं दुक्खियाउ चिंतंति । नूणमणेणं पावेण चेव कयमेरिसमकज्जं ॥ ६६१ ॥ इत्थंतरे उच्छलियं जलेहिं, वियंभियं उब्भडमारुएहिं । समुन्नयं घोरघणावलीहिं, कडक्कियं रुद्दतडिल्लयाहिं ॥ ६६२ ॥ घोरंधयारेहिं विवडियं च रउद्दर्स देहिं समुट्टियं च । अहट्टहासेहिं पयट्टियं च, सयं च उप्पायसएहिं जायं ॥ ततः-तदनन्तरं धवलः श्रेष्ठी स्वजन इव जल्पति, हे सुतनू - हे शोभनाङ्गयौ युवां मा खेदं कुरुतं, एषोऽहं नित्यमपि हु इति निश्चितं युवयोः-भवत्योर्दुःखं हरिष्यामि - दूरीकरिष्यामि || ६६० ।। ततस्तद्वचनं श्रुत्वा ते स्त्रियौ सविशेषं दुःखिते सत्यौ चिन्तयतः, किं चिन्तयत इत्याह- नूनं निश्चितं अनेन पापेन - क्रूरेणैव ईदृशं कार्यं कृतमिति ज्ञायते ॥ ६६१ ।। अत्रान्तरेअस्मिन्नवसरे जलैः- समुद्रपानीयैः उच्छलितं, तथा उद्भटमारुतैः - दुस्सहवायुभिर्विजृम्भितं विस्तृतं तथा घोरघनावलीभिः - भयानक मेघमालाभिः समुन्नतं - उन्नम्यागतं, तथा रुद्रतडिल्लताभिः - भयङ्करविद्युद्भिः कडकितं अनुकरण - ब्दोऽयम् || ६६२ || च पुनः घोरान्धकारैर्विशेषेण वर्द्धितम् च पुनः रौद्रशब्दैः - भयानकध्वनिभिः समुत्थितं च पुनः अट्ट ट्टहासैः प्रवर्त्तितं च पुनः स्वयम् - आत्मना उत्पातशतैः- उपद्रवशतैजातं उत्पन्नं, अत्र पद्यद्वये सर्वा अपि भावोक्तयो ज्ञेयाः ||६६३ ॥ Jain Education Inmonal For Private & Personal Use Only बालकहा । ॥ ७६ ॥ www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy