SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ तं सोऊणं मयणाउ ताओ हाहावं कुणंतीओ। पडियाउ मुच्छियाओ सहसा वजाहयाओव्व ॥ जलणिहिसीयलपवणेण लद्धसंचेयणाउ ताउ पुणो। दुक्खभरपूरियाओ विमुक्कपुक्काउ रोयंति ॥ हा पाणनाह गुणगणसणाह हा तिजयसारउवयार । हा चंदवयण हा कमलनयण हा रूवजियमयण ॥ ६५८॥ हाहा हीणाण अणाहयाण दीणाण सरणरहियाणं।सामिय! तए विमुक्काण सरणमम्हाण को होही? ।। त-धवलं कृतपत्कारं श्रुत्वा ते मदनसेनामदनमञ्जूषे हाहारवं कुर्वत्यौ सहसा-अकस्मात् वज्रेण पाहते इव मच्छिते पतिते ? मृच्छा प्राप्य पतिते इत्यर्थ ॥ ६५६ ।। जलनिधेः-समुद्रस्य शीतलपवनेन-शिशिरवायुना लब्धा प्राप्ता संचेतनासम्यश्चेतना याभ्यां ते लब्धसञ्चेतने ( दुखस्य भरः-समूहस्तेन पूरिते । भरिते अत एव 'विमुक्कपुक्काओ' ति विमुक्तपूकारे सत्यौ रुदितो-रोदनं कुरुतः ॥ ६५७ ।। कथं रुदित इत्याह-हा इतिखदे हे प्राणनाथ हे गुणगणैःसनाथ-सहित हा त्रिजगति सार उपकारो यस्य तत्सम्बुद्धौ हे त्रिजगत्सारोपकार ! हा चन्द्रवदन-चंद्रवद्वदनं-मुखं यस्य तत्सम्बुद्धौ हे चन्द्रवदन हा कमलनयन-कमलवनयने-नेत्रे यस्य तत्सम्बुद्धी हे कमलनयन हा रूपजितमदन-रूपेण जितो मदन:-कामो येन तत्सम्बुद्धौ हे रूपजितमदन! ।। ६५ । हाहा इतिखेदे हे स्वामिन् ! त्वया विमुक्तयोः-त्यक्तयोरत एव शरणरहितयोरावयोः । कः शरणं भविष्यतीति ?, कीदृशयोरावयोः -हीनयोः पुनरनाथयोः तथा दीनयोः इत्थं तयो रोदनं श्रुत्वा ।। ६५६ ॥ । JainEducation inte For Private Personel Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy