________________
क
| कुल्लागपुरे नयरे अस्थि नरिंदो पुरंदरो नाम । तस्सत्थि पट्टदेवी विजयानामेण सुपसिद्धा ॥ ८७३॥ हरिविकमनरविक्कमहरिसिरिसेणाइसत्तपुत्ताणं । उवरिंमि अत्थि एगा पुत्ती जयसुंदरीनाम॥७॥ तीए कलाकलावं रूवं सोहग्गलडहलायन्नं । ददृण भणइ राया को णु इमीए वरो जुग्गो ? ॥८७५।। तो तीए उवझाओ भणइ महाराय! तुज्झ पुत्तीए । सयलकलासत्थाई अवगाहंतीइ एयाए॥८७६।। सस्थप्परथावपत्तं राहावेहस्स साहणसरूवं । विणएण अहं पुट्ठो कहियं च तयं मए एवं ॥८७७॥ मंडिजंते थंभटिअट्ठ चक्काई जंतजोगेणं । सिट्ठिविसिट्रिकमेणं एगंतरियं भमंताई ॥८७८॥
कुल्लागपुरे नगरे पुरेन्द्रो नाम नरेन्द्रो--राजाऽस्ति, तस्य राज्ञो विजयानाम्नी सुतरां-अतिशयेन प्रसिद्धा पट्टदेवी-पट्टराज्ञी अस्ति।८७३॥ हरिविक्रम नरविक्रमर हरिषेण ३ श्रीषेण४ श्रादिसप्तपुत्राणामुपरि एका जयसुन्दरीनाम पुत्री अस्ति ।।८७४॥ तस्याः कन्यायाः कलाकलापं--कलासमूहं पुनः रूप--आकृति तथा सौभाग्येन 'लडहत्ति' सुन्दरं--लावण्यं दृष्ट्वा राजा भणति, नु इति वितर्केस्याः कन्याया योग्यो बरो--भत्तो कोऽस्ति? ॥८७५ ॥ ततस्तथा(स्याः) कन्याया उपाध्यायः-पाठको भणतिहे महाराज! सकलकलाशास्त्राणि अवगाहमानया--अभ्यस्यन्त्या एतया तव पुत्र्या ।।८७६।। शस्त्रप्रस्तावात्-शस्त्रप्रक्रमात् प्राप्त राधावेधस्य साधनस्वरूपं विनयेन-बहुमानेन अहं पृष्टः, मयाच तद्राधावेधसाधनखरूपं एवं--वक्ष्यमाणप्रकारेण कथितम्।।८७७॥ कथमित्याह-स्तम्भे स्थितानि अष्ट चक्राणि मण्ड्यन्ते-रच्यन्ते, कीदृशानि ?-यन्त्रयोगेन-सृष्टि(विसृष्टि)क्रमेण एकान्तरितं भ्रमन्ति-भ्रमणं कुर्वाणानि एकं चक्रं सृष्ट्या भ्रमति द्वितीयं विमृष्टया पुनरेकं मृष्टया द्वितीयं विसृष्टचा भ्रमतीत्यर्थः।।८७८।।
Jain Education
For Private Personel Use Only
www.jainelibrary.org