________________
सिरिसिरि
॥8
॥
दट्टण तं समरसापूरणमइविम्हिया कुमारीवि । आणंदपुलइअंगी वर कुमारं तिजयसारं ॥ ८६८॥ । रायपमुहोऽवि लोओ भण अहो चुजमेगमेयंति। जं पूरिजति मणोगयाउ एवं समस्साओ ॥ जं च इमं करेणं पुत्तलयमुहेण पूरणं ताणं । तं लोउत्तरचरिअं कुमरस्स करेइ अच्छरिअं ॥८७०॥ राया नियधूयाए तीए पंचहिं सहीहिं सहियाए। कारेइ वित्थरेणं पाणिग्गहणं कुमारणं ॥८७१॥ इत्यंतरंमि एगो भट्टो द?ण कुमरमाहप्पं । पभणेइ उच्चसदं भो भो निसुणेह मह वयणं ॥८७२॥
तत्समस्यापूरणं दृष्ट्वा-निरीक्षय कुमारी अपि अतिविस्मिता-अतिशयेन आश्चर्य प्राप्ताउत एवानन्देन--हर्षेण पुलकितं-- रोमोद्गमयुक्तं अङ्गं यस्याः सा एवम्भूता सती कुमारं वृणोति, कीदृशं कुमारम् ?--त्रिजगति सार--सारभूतम् ॥ ६ ॥ राजप्रमुखोऽपि लोक इत्येवं भणति, अहो एक एतत् चोद्यं--आश्चर्य, किमेतदित्याह-यत् परेषां मनोगताः समस्या एवम्उक्त प्रकारेण पूर्यन्ते ॥ ८६६ ।। यच्च स्वकरेण--निजहरतेन पुत्रकमुखेन इदं तासां समस्यानां पूरणं तत् कुमारस्य लोकोत्तरचरितं-सर्वलोकेभ्यः प्रधानं चरित्रं आश्चर्य करोति-उत्पादयति ॥ ८७० ॥ राजा पञ्चभिः सखीभिः सहिताया निजपुत्र्या विस्तारेण कुमारेण पाणिग्रहणं कारयति ।। ८७१ ॥ अत्रान्तरे-अस्मिन्नवसरे एको भट्टः कुमारस्य माहात्म्यं दृष्ट्वा उच्चः शब्दो यत्र कर्मणि तत् उच्चशब्दं यथा स्यात्तथा प्रभणति-प्रकर्षेण कथयति, किं भणतीत्याह-भो भो लोका! मम वचनं शृणुत--आकर्णयत ।। ८७२ ।।
H॥
८॥
Jain Educatio
n
al
For Private
Personel Use Only
www.jainelibrary.org