________________
क
तमो पउणा पढेश्-'करि सफल अप्पाणु' पुत्तलओ पूरेइभाराहिय धुरि देवगुरु देहि सुपत्तिहिं दाणु । तवसंजमउवयार करि करि सफल अप्पाणु ॥८६५॥ ।
तो निउणा पढेइ- जित्त लिहिउं निलाडि ' पुत्तलओ भणेइभरि मन अपडे खंचि धरि चिंता जालि म पाडि। फल तित्तउं परिपामीयइ जित्तउं लिहिउं निलाडि
तओ दक्खा पढेइ-' तसु तिहुयण जण दासु', तओ पुत्तलओ भणेइअस्थि भवंतरसंचिउं पुण्ण समग्गल जासु । तसु बल तसुमइ तसु सिरिय तसु तिहुयणजण दासु॥ ___ततः प्रगुणाख्या तृतीया सखी पठति, इदं तृतीयं समस्यापदम् , पुत्रकः पूरयति, धुरि--श्रादौ देवं-चीतरागं गुरु-H सुसाईं आराध्य-संसेव्य सुपात्रेभ्यो दानं देहि पुनस्तपः१संयमोरपकारान्३ कृत्वा आत्मानं सफलं कुरु ॥८६५ ॥ ततो निपुणाख्या चतुर्थी सखी पठति, इदं चतुर्थ समस्यापदम्, पुत्रको भणति--अरे ! मनस्त्वं आत्मानं खञ्चित्ति-आकृष्य धार| य, चिन्ताजाले मा पातय, फलं तावदेव परि--सामस्त्येन प्राप्यते यावल्ललाटे लिखितं--कर्मरूपेण प्रात्मनि निबद्यमित्यर्थः
॥८६६ ॥ ततो दक्षानाम्नी पञ्चमी सखी पठति, इदं पञ्चमं समस्यापदं, ततः पुत्रको भणति, यस्य पुरुषस्य भवान्तरे । सश्चितं समर्गलं-अत्यधिक पुण्यमस्ति तस्य पुरुषस्य बलं-पराक्रमो भवति, तस्यैव मतिः--बुद्धिः स्यात् , पुनस्तस्य श्री:-- लक्ष्मीः शोभा वा भवति, तथा तस्य त्रिभुवनजनो--जगत्रयलोको दास:-अनुचरो भवति ॥ ८६७ ॥
Jain Education Intl national
For Private & Personel Use Only
www.jainelibrary.org