SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ बालकहा। सिरिसिरि | एसा सहीमुहेणं जं कहइ समस्तापयं मरणावि । पूरेय केणवि पुत्तलयमुहेण हेलाए ॥ ८६१ ॥ श्य चिंतिऊण पासट्ठियस्त थंभस्स पुत्तलयसीसे । कुमरेण करो दिनो ता पुत्तलओ भणइ एवं ।। ॥४७॥ अरिहंताईनवपय निअमणु धरइ जु कोह। निच्छह तस नरसेहरह मणुवंछित्र फल होइ॥८६३॥ तओ विअक्खणा पढेइ-अवर म शंखहु आल ॥ तओ कुमरकरपवित्तो पुत्तलओ पूरेइ। अरिहंत देव सुसाधु गुरु धम्म तु दयाविसाल । मंतुत्तम नवकार पर अवर म झंखहु आल ॥८६॥ a एतत् समस्यापदं सखीमुखात् श्रुत्वा कुमारश्चिन्तयति-एषा राजकन्या यत्सखीमुखेन पदं कथयति । तन्मयापि केनापि पुत्रकमुखेन हेलया-लीलया समस्यापदं पूरयितव्यम् ॥ ८६१ ॥ इति चिन्तयित्वा कुमारेण पार्श्वस्थितस्य स्तम्भस्य पुत्रकशीर्षे--पुत्रकमस्तके करो--हस्तो दत्तः, ततः पुत्रक एवं भणति ॥ ८६२ ॥ अर्हदादीनि नव पदानि निजमनसि यः कोऽपि धरति तस्य नरशेखरस्य निश्चयेन मनोवाञ्छितं फलं भवति ॥८६३ ॥ ततो विचक्षणानाम्नी द्वितीया सखी पठति, इदं द्वितीयं समस्यापदम् , ततः कुमारस्य करेण पवित्र:--पवित्रीभूतः पुत्रका पूरयति, तथाहि-अईन देवः सुसाधुः गुरुः धर्मस्तु दयया-अनुकम्पया विशालो-विस्तीर्णः मन्त्रेषु उत्तमो--मुख्यो नममस्काराख्यो मन्त्रः एते एव देवगुरुधर्ममन्त्रेषु परा:-श्रेष्ठाः सन्ति, मत एतानेव भजतेति शेषः, अपरं सर्वमपि माल-अनमर्थकं वस्तु मा 'जंखहु ' ति अङ्गीकुरुत ॥८६४ ॥ ॥१७॥ Jain Education a l For Private Personal use only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy