________________
पत्तो अतवरूणं चिय सहावरूवेण मंडवे तत्थ । जत्थथि रायपुत्ती संजुत्ता पंचहिं सहीहिं ॥८५७॥ - दहण तं कुमारं मारोवमरूवमसमलायणं । नरवरधूयावि खणं विम्हिअचित्ता विचिंते ॥८५८॥
जइ कहविहु एस मणोगयाउ पूरेइ मह समस्साओ । ताऽहं तिन्नपइन्ना हवेमि धन्ना सुकयपुन्ना ॥la पुच्छ तओ कुमारो कहह समरसाप्याई निययाइं । तो कुमरिसंनिया पंडियावि पढमं पयं पढइ ।।
‘मणुवंछिय फल होइ'
अथ कुमारस्तत्क्षणमेव स्वभावरूपेण तत्र-तस्मिन्मण्डपे प्राप्तः यत्र पञ्चभिः सखीभिः संयुक्ता--सहिता राजपुत्री अस्ति ।। ८५७ ।। मारेण-कामेन उपमा यस्य तन्मारोपमं, मारोपमं रूपं यस्य तं, अत एव असमं--अतुलं लावण्यं यस्य स तं, तथाभूतं तं कुमारं दृष्ट्वा नरवरस्य-राज्ञः पुत्री अपि क्षणं यावत् विस्मितं-विस्मययुक्तं चित्तं यस्याः सा एवम्भूता सती विचिन्तयति ॥८५८ || किं चिन्तयतीत्याह-हु इति निश्चितं एष पुमान् यदि कथमपि मम मनोगताः समस्याः पूरयति तत--तर्हि अहं तीणो-पारं प्रापिता प्रतिज्ञा यया सा एवम्भूता सती धन्या पुनः सुकृतपुण्या भवामि, सुष्टु कृतं पुण्यं यया सेति विग्रहः ॥ ८५९ ॥ ततः कुमारः पृच्छति, यूयं निजकानि-स्वकीयानि समस्यापदानि कथयत, ततः--तदनन्तरं कुमा- संज्ञिता पण्डिता सखी अपि प्रथमं--एक समस्यापदं पठति-कथयति ।। ८६० ॥ किं तदित्याह--' मणु' इत्यादि प्रथमं समस्यापदमिदम्,
।
lain Education Intel
For Private & Personal Use Only
www.jainelibrary.org