SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ चिसिरि ॥ ६६ ॥ सोऊण तं सिद्धिं समागयाणेग पंडिया पुरिसा । प्ररंति समस्साओ परं न तीए मणगयाओ ॥ एवं सा निवधूया सुपंडियाईहिं पंचहिं सहीहिं । सहिया चित्तपरिक्खं कुरणमाणा वहइ जणाणं ॥ तं सोऊणं सव्व सहाजणो भाइ केरिसं चुज्जं । पूरिज्जति समस्सा किं केणवि परमणगयाओ ? ॥ तं सोऊण कुमारो धणियं संजायमणचमक्कारों । पत्तो नियआवासं पुणो पभायंमि चिंतेइ || ८५५ ॥ हारस्स पभावेणं मह गमणं होउ पट्टणे तत्थ । जत्थऽथि रायकन्ना विहियपन्ना समस्सा हिं ॥ ८५६॥ तां प्रसिद्धिं श्रुत्वानेके पण्डिताः पुरुषाः समागता सन्तः समस्याः पूरयन्ति परं केवलं तस्याः कन्यायाः मनोगताः समस्याः न पूरयन्ति || ८५२ ।। एवममुना प्रकारेण सा नृपपुत्री सुष्ठु शोभनाभिः पंडितादिभिः पञ्चभिः सखीभिः सहिता | लोकानां जनानां चित्तपरीक्षां कुर्वाणा वर्त्तते ॥ ८५३ ॥ तद्वचनं श्रुत्वा सब्र्वोऽपि सभाजन:- सभावर्त्तिलोको भणति, कीदृशं चोद्यं - आश्चर्यमस्ति ?, किं परस्य मनोगताः समस्याः केनापि पूर्यन्ते ॥ ८५४ ॥ तच्चरवचनं श्रुत्वा ' धणिय ' न्तित्यर्थं सञ्जातो मनसि चमत्कारो यस्य स एवम्भूतः कुमारो निजकावासं प्राप्तः सन् पुनः प्रभाते चिन्तयति ॥ ८५५ ॥ किं चिन्तयतीत्याह--हारस्य प्रभावेण तत्र तस्मिन् देवदलाख्ये पत्तने मम गमनं भवतु यत्र नगरे समस्याभिर्विहिता--कृता प्रतिज्ञा यया सा ईदृशी राजकन्याऽस्ति || ८५६ ॥ Jain Education Intonal For Private & Personal Use Only बालकद्दा ! ॥ ६६ ॥ www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy