________________
चिसिरि
॥ ६६ ॥
सोऊण तं सिद्धिं समागयाणेग पंडिया पुरिसा । प्ररंति समस्साओ परं न तीए मणगयाओ ॥ एवं सा निवधूया सुपंडियाईहिं पंचहिं सहीहिं । सहिया चित्तपरिक्खं कुरणमाणा वहइ जणाणं ॥ तं सोऊणं सव्व सहाजणो भाइ केरिसं चुज्जं । पूरिज्जति समस्सा किं केणवि परमणगयाओ ? ॥ तं सोऊण कुमारो धणियं संजायमणचमक्कारों । पत्तो नियआवासं पुणो पभायंमि चिंतेइ || ८५५ ॥ हारस्स पभावेणं मह गमणं होउ पट्टणे तत्थ । जत्थऽथि रायकन्ना विहियपन्ना समस्सा हिं ॥ ८५६॥
तां प्रसिद्धिं श्रुत्वानेके पण्डिताः पुरुषाः समागता सन्तः समस्याः पूरयन्ति परं केवलं तस्याः कन्यायाः मनोगताः समस्याः न पूरयन्ति || ८५२ ।। एवममुना प्रकारेण सा नृपपुत्री सुष्ठु शोभनाभिः पंडितादिभिः पञ्चभिः सखीभिः सहिता | लोकानां जनानां चित्तपरीक्षां कुर्वाणा वर्त्तते ॥ ८५३ ॥ तद्वचनं श्रुत्वा सब्र्वोऽपि सभाजन:- सभावर्त्तिलोको भणति, कीदृशं चोद्यं - आश्चर्यमस्ति ?, किं परस्य मनोगताः समस्याः केनापि पूर्यन्ते ॥ ८५४ ॥ तच्चरवचनं श्रुत्वा ' धणिय ' न्तित्यर्थं सञ्जातो मनसि चमत्कारो यस्य स एवम्भूतः कुमारो निजकावासं प्राप्तः सन् पुनः प्रभाते चिन्तयति ॥ ८५५ ॥ किं चिन्तयतीत्याह--हारस्य प्रभावेण तत्र तस्मिन् देवदलाख्ये पत्तने मम गमनं भवतु यत्र नगरे समस्याभिर्विहिता--कृता प्रतिज्ञा यया सा ईदृशी राजकन्याऽस्ति || ८५६ ॥
Jain Education Intonal
For Private & Personal Use Only
बालकद्दा !
॥ ६६ ॥
www.jainelibrary.org