SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 998089900589888998 तत्तो सा निवधूया अप्पं निदेइ गरअसंतावा।हा हा अहं हयासा कियपावा असुहभावा ? ॥५०५॥ जेण मए पावाए पमायलग्गाइ मंदभग्गाए । संकरकयाइ पूया दरुणं खणमवि न लद्धं ॥ ५०६॥ ही ही अहं अहन्ना अन्नाणवसेण कम्मदोसेणं । आसायणंपि काहं किंपि धुवं वंचिया तेण ॥५०७॥ एवं ममावराहं खमसु तुमं नाह! कुणसु सुपसायं । मह पुन्नविहीणाए दीणाए दसणं देसु ॥५०८॥ एवं तं रुयमाणं दट्टणं नंदिणि भणराया। वत्थे! दुहावराहो नस्थि इमो किंतु मह दोसो । ५०९॥ ततः- तदनन्तरं सा नृपपुत्री गुरुको-बहुः सन्तापो यस्याः सा एवंविधा सती आत्मानं निन्दति, कथमित्याह-हा हा इति खेदेऽहं हताशा जाता हता आशा-इच्छा यस्याः सा, कीदशी अहं ?-अशुभभावात किमपि कृतं पापं यया सा किंकृतपापा ।। ५८५ ॥ येन कारणेन मया पापया प्रमादेल नया पुनर्मन्दभाग्यया सत्या सङ्करेण-शुभाशुभरूपमिश्रभावन कृतया पूजया दर्शनं-प्रभोनिरीक्षणं क्षणमपि न लब्ध-न प्राप्तम् ॥ ५०६ ॥ ही हीति खेदेऽहं अधन्यास्मि अज्ञानवशेन कम्मेदोषेण कामपि आशातना-विराधनामपि अकार्ष-कृतवती अस्मि तेन कारणेन ध्रुव-निश्चितं वश्चिताऽस्मि ॥ ५०७ ॥ है नाथ ! एवं ममापराध क्षमस्व, त्वं सुष्टु-शोभनं प्रसादम्-अनुग्रहं कुरुष्व, पुण्यविहीनायै दीनायै मह्यं दर्शनं दत्स्व ।।५०८॥ एवं-अमुना प्रकारेण रुदंती-रोदनं कुर्वाणां तां पुत्रीं दृष्ट्वा राजा भणति-हे वत्स ! अयं तवापराधो नास्ति, किन्तु मम दोपोऽस्ति ।। ५०६॥ Jain Education in For Private & Personal Use Only S ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy