SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ बालकहा सिरिसिरि. ॥५ ॥ | थिरयापभावणाको लत्तभत्तीसुतिस्थसेवाहिं । सालंकारमिमीए नज्जइ चित्तमि संमत्तं ॥ ५० ॥ ता एयाए एयारिसीइ धूयाइ हवा जइ कहाव । अणुरुवो कोइ बरो ता मज्झ मणो सुहीहोइ ॥ एवं निअधूयाए वरचिंतासल्लस लिओ राया। अच्छ खणं निसन्नो सुन्नमणो झाणलीणुव्व ॥ । सावि ह नरिंदधया पुयं काउण विहियतिषणामा।नीसरह जाव पच्छिमपएहिंजिणगभगेहाओ॥ तकालं तह मिलिअंतहारकवाडसएंडं कहवि। वेणविजह बलिएणवि पणुहियं उघडइनेव ॥५०४॥ स्थिरता-धर्म स्थिरत्वं १ प्रभावना-धर्मोद्दीपकत्वं २ कुशलत्वं-जिनप्रवचने निपुणत्वं ३ भक्तिः-जिनादिपु आन्तरप्रीतिः ४ सुतीर्थसेवा-स्थावरजङ्गमशोभनतीर्थसेवनं ५, एतैः पञ्चभिरलङ्कारैः अस्याश्चित्ते सम्यक्त्वं अलङ्कारैः सह वर्तते | इति सालङ्कार ज्ञायते ॥५००॥ तस्मात् एतादृश्या एतस्या मम पुच्या अनुरूपो-योग्यः यदि कोऽपि वरो-भर्ता भवति, तत्तर्हि मम मनः सुखि-सुखभाग् भवति ॥५०१।। एवम्-अमुना प्रकारेण निजपुच्या वरस्य चिन्ता एव शल्यं तेन शल्यितःशल्ययुक्तो राजा क्षणं यावत् ध्यानलीनो-ध्यानलग्न इव शून्यं मनौ यस्य स शून्यमनाः सन् निषम-उपविष्टो 'अच्छति'त्ति-अवतिष्ठते । ५०२ सा नरेन्द्रस्य-राज्ञः पुत्री अपि पूजां कृत्वा विहिताः कृतास्त्रयः प्रणामा यया सा एवंविधा सती यावत जिनस्य गर्भगृहात-मूलमण्डपात् पश्चिमदैनिःसरति ॥ ५०३ ॥ तावत् तत्कालं तस्य-जिनगर्भगृहस्य द्वारे यत्कपाटसम्पुटं तत कथमपि-केनापि प्रकारेण तथा मिलितं यथा केनापि बलिकेन-बलवतापि प्रणोदित-प्रेरितं सत् नैव उद्घटते ॥५०४ ५ ८ !! JainEducation For Private sPersonal use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy