________________
सिरिसिरि.
बालकहा
॥५६॥
जं जिणहरमज्झगओ तुहकययूअं निरिक्खमाणोऽवि। जाओऽहं सुन्नमणो तुहवरचिंताइ खगमिकं ॥ तीए य मणोणेगत्तरूवासायणाइ फलमयं । संजायं तेण अहं निआवराहं वियकेमि ॥५११॥ देवो अवीयराओ नेवं रूसेइ कहवि किंतु श्मं । जिगभवणाहिहायगकयमपसायं मुणतु वच्छे !॥ तत्तो नरेहिं आणाविउ.ण बलिकुसुमचंदणाईयं । कप्पूरागुरुमयनाहिधूवरूवं च वरभोगं ॥५१३॥ राया धूयाइजुओ धूया डुच्छेहि कुणइ भोगविहि । निम्मलचित्तो निच्चलगत्तो तत्येव उवक्ट्रिो॥५१४॥
कथमित्याह-यत् अहं जिनगृहमध्यगतः त्वया कृता या पूजा तां निरीक्षमाणोऽपि तव वरस्य चिन्तया एक क्षणं यावत् शून्यं मनो यस्य स शून्यमना जातः ॥ ५१० ॥ तस्याश्च मनसोऽनेकस्वरूपाया आशातनाया एतत्-जिनगृहद्वारपिधानलक्षणं फलं सखातं तेन कारणेन अहं निजापराधं वितर्कयामि-चिन्तयामीत्यर्थः ।। ५११ ॥ देवश्च वीतराग एवं कथमपि न रुष्यति-न रोपं प्राप्नोति, किन्तु हे वत्से ! जिनभवनस्य अधिष्ठायको यो देवस्तेन कृतं अप्रसादंअप्रसन्नत्वं त्वं मुण-जानीहि ॥ ५१२ ॥ ततः-तदनन्तरं वलये-पूजानिमित्तं कुसुमचन्दनादिकं नरेभ्यः-सेवकलोकेभ्यः आनाय्य च पुनः कर्पूरागुरुमृगनाभीनां-घनसारागरुकस्तूरीणां यो धूपस्तद्रपं-तत्स्वरूपं वरं-प्रधानं भोग-देवयोग्य द्रव्यं-बानाय्य ।। ५१३ ॥ राजा पुच्या युतः-सहितो धूपकडुच्छर्भोगविधि-धूपदानादिविधिं करोति, कीदृशःसन् ?-निर्मलं चित्तं यस्य स निर्मलचित्तः पुनः निश्चलं गात्र-शरीरं यस्य स निश्चलगात्र एवंविधस्तत्रैव उपविष्टः सन् ॥५१४ ।। युग्मम् ।।
Jain Education in
For Private Personal use only
www.jainelibrary.org