________________
Jain Education Inte
उववासतिगं जायं, धूयासहियस्स नरवरिंदेंस्स । तो रंगमंडवोऽवि हु रंग नो जण जणहिए ॥ सामंतमंतिपरिगहपउरजणे सुवि विसन्नचित्तेसु । उवविट्ठेसु निरंतरजलंतदिप्पंतदीवेसु ॥
विदिति कन्नाइ दूतणं केवि नरवरिंदस्स । एवं बहुप्पयारं परप्परालावमुहरजणे ॥ ५१७॥ ॥ तया रयणीए पच्छिमजामंमि निज्झुणितहाए । सहसत्ति गयणत्राणी संजाया एरिसी तत्थ ॥ ५९८ ॥ दोस न कोइ कुमारिग्रह नरवर दोस न कोइ । जिण कारणे जिण हरु जडिओ तं निसुगर सहु कोइ ॥
तत्रैवं कुर्वतः पुत्रीसहितस्य नरवरेन्द्रस्य राजेश्वरस्य उपवासत्रिकं जातं ततो रङ्गमण्डपोऽपि जनानां लोकानां हृदये रङ्ग-रागं न जनयति - उत्पादयति ॥ ४१५ ॥ सामन्ताश्च मन्त्रिणश्च परिग्रहथ - तत्परिकर एवं पौरजनाश्च - नगरवासिलोकास्तेष्वपि विषमं चित्तं येषां ते विषम चित्तास्तेषु उपविष्टेषु सत्सु तथा निरन्तरं ज्वलत्सु अत एव दीप्यमानेषु दीपेषु | सत्सु ||४१६ || केsपि लोकाः कन्यायै दूपणं ददति, केऽपि नरवरेन्द्राय दूषणं ददति एवम् अमुना प्रकारेण बहु प्रकारं यथा स्यात्तथा परस्परं—अन्योऽन्यं यः श्रालापो - भाषणं तेन मुखरे - दुर्मुखे जने - लोके सति ||४१७ | तृतीयस्या रजन्याः पश्चिमयामेचतुर्थ प्रहरे निर्गतो ध्वनिः - शब्दो यस्याः सा निध्वनिः ईदशी या सभा तस्यां तत्र रङ्गमण्डपे सहस्रेति- अकस्मात् ईदशीवक्ष्यमाणस्वरूपा गगनवाणी - आकाशवाक् सञ्जाता ||४१८|| तामेव दोहाछन्दसा आह - अत्र कुमार्या दोषः कोऽपि नास्ति, नरवरस्य - राज्ञोऽपि दोषः न, येन कारणेन जिनगृहं जटितं - पिहितं तत्कारणं सर्वः कोऽपि लोको निशृणोतु - आकर्णयतु ।। ५१६ ॥
For Private & Personal Use Only
www.jainelibrary.org