________________
विििसरि.
बालकहा।
तं सोऊणं वाला संजाया हरिसजणिअरोमंचा। रायाविहु साणंदो संजाओ तेण वयणेण ॥५२०॥ लोयावि सप्पमोआ जाया सव्वेवि चिंतयंति अहो। किं कारणं कहिस्सइ ? तत्तो वाणी पुणो जाया जसु नरदिट्टिइं होइसइ जिणहर उ मुक्दुवारु । सोज मयणमंजूसियह होस भत्तारु॥ गाढयरं तो तुट्टा, सव्वे चिंतंति करिसमा वाणी । एवं च कया होही तत्तो जाया पुणो वाणी ॥५२३॥ सिरिरिसहेसर ओलगिणि, हउं चकेसरिदेवि।मासम्भंतरि तसु नरह, आविसु निच्छश् लेवि ॥५२४॥
तदनन्तरोक्तं वाक्यं श्रुत्वा बाला-राजकन्या हर्षेण जनित-उत्पादितो रोमाञ्चो-रोमोद्मो यस्याः सा ईदृशी सञ्जाता, राजाऽपि तेन वचनेन सानन्द-आनन्दवान् सञ्जातः ॥ ५२० ॥ लोका अपि सप्रमोदाः-सहर्षा जाताः सन्तः सर्वेऽपि चिन्तयंति-अहो इति आश्चर्ये किं कारणं कथयिष्यति?, ततः-तदनन्तरं पुनर्वाणी जाता ॥५२१॥ यस्य नरस्य दृष्ट्या जिनगृहं मुक्तं-उद्घटितं द्वारं यस्य तत् मुक्तद्वारं भविष्यति स एव नरो मदनमञ्जूषाया राजपुत्र्या भग-वरयिता भविष्यति ॥५२२॥ ततः सर्वेऽपि लोका गाढतरं-अत्यर्थं तुष्टाः सन्तश्चिन्तन्ति-कस्पेयं वाणी अस्ति, च पुनः कदा-कस्सिन्काले एवं भविष्यति, तत-एतचिन्तनानन्तरं पुनर्वाणी जाता ॥ ५२३ ॥ श्रीऋषभेश्वरस्य 'ओलगिणिति सेवाकी अहं चक्रेश्वरीदेवी असि, मासाभ्यन्तरे-एकमासमध्ये तं पुरुषं लात्वा निश्चयेन आयास्यामि ।। ५२४ ॥
॥६०॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org
10