SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ इत्यंतरमि जायं विहाणयं वजिआई तूगई। रायावि सपरिवारो समुढिओ निअगिहं पत्तो ॥ ५२५ ।। तत्तो कयगिहपडिमापूयाविहीहिं पारणं विहियं । सव्वत्थवि वित्थरिया सा वत्ता लोयमज्झमि ॥ आवंति तो लोया सपमोया जिणहरस्स दारंमि । अणउग्घडिए तमिवि पुणोवि गच्छति सविसाया॥ तं जिणहरस्स दारं केणवि नो सक्कियं उघाडेउं । किंतु को बहुपहिंवि उग्घाडो निययकम्माणं॥ एवं च तरस चेईहरस्स ढंकि अदुवारदेसस्स । संजाओ किंचूणो मासो एयं तमच्छरियं ॥ ५२९ ॥ जइ पुण पुरिमुत्तम! तसि चेव तं जिणहररस वरदारं । उग्घाडेसि धुवं तो मिलिया चक्केसरीवाणी॥ अत्रान्तरे-अस्मिन्नवसरे ‘विहाण य 'न्ति विभात-प्रभातं जातं, तूराणि-प्रातःकालोचितवाद्यानि वादितानि, राजापि सपरिवारः समुत्थितः सन् निजगृहं प्राप्तः ॥ ५२५ ॥ ततः कृतगृहप्रतिमापूजादिविधिभिः उपचासत्रयस्य पारणं विहितं-कृतं, सा वात्तो सर्वत्रापि लोकमध्ये विस्तृता-विस्तारं प्राप्ता ॥ ५२६ ॥ ततः-तदनन्तरं लोकाः सप्रमोदाः-सहीः सन्तो जिनगृहस्य द्वारे आयान्ति-श्रागच्छन्ति, अपिः पादपूरणे, तस्मिन्द्वारेऽनुद्घटिते सति सह विषादेन वर्तन्ते इति सविपादाः सन्तः पुनरपि गच्छन्ति स्वस्वस्थानम् ।। ५२७ ।। ताजनगृहस्य द्वारं केनापि उद्घाटयितुं नो शक्तं-न समर्थीभूतं, किन्तु बहुभिरपि लोकैनिजककर्मणां-स्वकीयकर्मणां उद्घाटः कृतः॥ ५२८ ।। एवं च-अमुना प्रकारेण ' ढकिय 'त्ति पिहितो द्वारदेशो यस्य स तथा एवंविधस्य तस्य चैत्यगृहस्य किश्चिदूनो मासः सञ्जातः तदेतदाश्चर्यम् ॥ ५२६ ।। हे पुरुषोत्तम ! यदि पुनः त्वमेव तत्-जिनगृहस्य वरद्वारं उद्घाटयसि ? तत्-तर्हि ध्रुवं-निश्चितं चक्रेश्वर्या वाणी मिलिता ।। ५३० ।। For Private Personel Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy