________________
सिरिसिरि
बालकहा।
00000000000
तोतं कुणसु महायस! जिणभवणुग्घाडणं तुरियमेव। उग्यडिए तमिजओ अम्हाणवि उग्घडइ पुन्नं ॥ तत्तो कुमरो तुरिअं तुरयारूढो पयंपए सिद्धिं । आगच्छसु ताय! तुमंपि जिणहरं जेण गच्छामो ॥ तो सिट्ठी कुमरं पइ जंपइ तुब्भे अवेयणा जेण । मुंजह अणज्जियं चिय निच्चं निक्खीणकम्माणो ॥ नूणं तुम्हाणंपिव अम्हेवि न तारिसा इहच्छामो । गच्छ तुम चिय अम्हे नियकज्जाई करिस्सामो ॥ ततो धवलं मुत्तूणं अन्नो सव्वोऽवि सत्थपरिवारो। चलिओ कुमरेण समं पत्तो जिणभवणपासंमि ॥
तत्-तस्मात्कारणात हे महायशः-हे महायशस्विन् ! त्वं जिनभवनस्य-जिनगृहस्य उद्घाटनं त्वरितं-शीघ्रमेव कुरुष्व, यतस्तस्मिन् जिनगृहे उद्घटिते सति अस्माकमपि पुण्यं उद्घटते ॥ ५३१॥ ततः कुमारस्तुरगारूढः सन् त्वरितं-शीघ्र धवलश्रेष्ठिनं प्रजल्पति-कथयति, किं जल्पतीत्याह-हे तात! त्वमपि आगच्छ येन जिनगृहं गच्छामः ॥ ५३२ ॥ ततः श्रेष्ठी कुमार-प्रति जल्पति, यूयं अवेदनाः स्थ, न विद्यते वेदन-विचारणं येषां ते इदशा इत्यर्थः, कथमित्याह-येन कारणेन यूयं नित्यं निश्शेषेण क्षीणं कर्म-कार्य येषां ते निःक्षीणकर्माणः संतोऽनर्जितमेव भुङगध्वं-अभ्यवहरत ॥ ५३३ ॥ नूनंनिश्चितं यूयमिव-भवद्वत् वयमपि इह-अस्मिन् स्थानेऽवसरे वा तादृशा निःक्षीणकर्माणोऽनर्जितभोक्तारो न तिष्ठामः तस्मात्वमेव गच्छ, वयं निजकार्याणि करिष्यामः ॥ ५३४ ॥ ततो धवलं मुक्त्वा-त्यक्त्वाऽन्यः सर्वोऽपि सार्थपरिवारः कुमारेण सम-सार्द्ध चलितः सन् जिनभवनस्य-जिनगृहस्य पार्श्वे प्राप्तः ॥ ५३५ ॥
का॥६१
Jain Education Inteme
For Private & Personal Use Only
law.jainelibrary.org