SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सि. सि. ३ Jain Education ****** | पभणेइ सहालोओ, सामिय ! किमियं मुणेइ मुद्धमई ? । तं चैव कप्परुक्खो, तुट्टो रुट्को कयंतो य ॥ १०३ ॥ मयणा भणेइ धिद्धी, धणलवमित्तत्थिणो इमे सव्वे । जाणंतावि हु अलिअं, मुहप्पियं चेव जंपंति ॥ १०४ ॥ जइ ताय ! तुह पसाया, सेवयलोआ हवंति सव्वेवि । सुहिया ता समसेवानिरया किं दुक्खिया एगे ? ॥ १०५ ॥ तम्हा जो तुम्हाणं, रुच्चइ सो ताय ! मज्झ होउ वरो । जइ अस्थि मज्झ पुन्नं, ता होही निग्गुणोवि गुणी ॥१०६॥ | जइ पुण पुन्नविहीणा, ताय ! अहं ताव सुंदरोवि वरो । होही असुंदरुच्चिय, नूणं मह कम्मदोसेणं ॥ १०७॥ अथ समालोकः प्रभणति कथयति स्म, हे स्वामिन् - इयं मुग्धमतिर्मूढबुद्धिर्वाला किं जानाति ?, त्वमेव तुष्टः सन् कल्पवृक्षोऽसि वांछितार्थदायकत्वात् च पुनः रुष्टः सन् कृतान्तो यमतुल्योऽसि सद्योनिग्रहकरणात् ॥ १०३ ॥ एतत्सभालोकवचः श्रुत्वा मदनसुन्दरी भणति, एतान् धिग् धिग् अस्तु इमे सर्वे लोका धनस्य लवमात्रं अर्थयन्तेऽभिलषन्तीत्येवं शीला धनलवमात्रार्थिनः जानन्तोऽपि |हु निश्चितम् अलीकं - मिथ्यावचनं मुखप्रियं-मुखमिष्टमेव जल्पन्ति ॥ १०४ ॥ हे तात ! यदि तव प्रसादात् सर्वेऽपि सेवकलोकाः सुखिनो भवन्ति तत्तर्हि समा-तुल्या या सेवा तस्यां निरता - तत्परा एके केचित्सेवकलोका दुःखिताः कथं ; ? सर्वेऽपि सुखिन एव युज्यन्ते इति भावः ।। १०५ ।। तस्मात् हे तात ! यो युष्मभ्यं रोचते स एव मम वरो भवतु, यदि मम पुण्यमस्ति तर्हि भवद्दत्तो | निर्गुणोऽपि वरो गुणी-गुणवान् भविष्यति ॥ १०६ ॥ यदि पुनर्हे तात ! अहं पुण्यविहीनाऽस्मि तर्हि सुन्दरोऽपि वरो नूनं निश्चितं मम | कर्मदोषेण मदीयदुष्कर्मदोषात् असुन्दर एव भविष्यति ।। १०७ ।। For Private & Personal Use Only w.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy