________________
सिरिसिीर.
॥ ३७ ॥
Jain Education Inter
मा कस्तविकु भयं, अम्हे सव्वे सहोरा तुज्झ । एयाइ वेसरीइ आरूढा चल नु वीसत्था ॥ ३०३ ॥ तत्तो जा सा वरवेसरीऍ चडिचा पडेग पिहिअंगी । पेडयमज्झनिठिया, नियपुत्तजुआ सुहं वयइ ॥ ता पत्ता वेरिभडा, उभडसत्थेहिं भी सायरा । पुच्छंति पेडयं भो, दिट्ठा किं राणिया एगा ? ॥ ३०५ ॥ पेड पुरिसेहिं तत्र भणित्रं भो अस्थि अम्ह सत्यंभि । रउताणियावि नूनं, जइ कजं ता पगिए हेह ॥ एगेण भडे तो, नायं भणिअं च दिंति मे पामं । सव्वं दिज्जइ संतं, तो कुट्टभएण ते नठ्ठा ॥३०७॥
कथमित्याह-हे भगिनि ! त्वं कस्यापि भयं मा कुरुष्व, यतो वयं सर्वे तव सहोदरा - भ्रातरः स्म, एतस्यां वेसर्यां - अश्वत आरूढां विश्वस्ता सती चल-ब्रज ॥ ३०३ ॥ ततः - तदनन्तरं या कमलप्रभाराज्ञी सा वरवेसयां चटिता - आरूढा पुनः पटेनवस्त्रेण पिहितम्-आच्छादितमङ्गं यस्याः सा तथोक्ता, पुनः पेटकस्य - कुष्ठिवृन्दस्य मध्ये स्थिता एवंविधा सती निजपुत्रेण यता सुखं व्रजति - गच्छति ।। ३०४ || तावद्वैरिणः -- अजित सेनस्य भटाः प्राप्ताः सन्तः कुष्ठिकवृन्दं पृच्छन्ति भो भवद्भिः किं एका राज्ञी दृष्टा ?, कीदृशा भटाः ? - उद्भटशस्त्रैः - उद्धृतप्रहरणैर्भीषणः - भयङ्कर आकारो येषां ते तथोक्ताः || ३०५|| ततःतदनन्तरं कुष्ठिपेटकपुरुपैर्भणितं - भो भटाः ! अस्माकं साथै नूनं - निश्चितं 'रउताणिय'त्ति पामाप्यस्ति, आस्तां राज्ञीत्यपिशब्दार्थः, यदि युष्माकं पामया सह कार्यं तत्तर्हि प्रकर्षेण गृह्णीत यूयम् ॥ ३०६ ॥ तत एकेन भटेन ज्ञातं भणितं च- अहो ! इमे कुष्ठिकनराः पामां ददति, युक्तं चैतत्, यतः सर्वं सद्- विद्यमानं दीयते, ततः कुष्टभयेन ते सर्वेऽपि भटा नष्टाः-पलायिताः ॥ ३०७॥
For Private & Personal Use Only
वालकहा !
॥ ३७ ॥
www.jainelibrary.org