SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ चाइ चिंतयंती जा वच्चइ अग्गओ पभायंमि । ता फिट्टाए मिलियं, कुद्वियनरपेडयं एगं ॥२९९॥ तंदट्टणं कमला, निरुवमरूवा महग्घआहरणा। अबला बालिक्कसुआ, भयकंपिरतणुलथा रुय५॥३०॥ । तं रुयमाणिं दटुं, पेडय पुरिसा भणंति करुणाए। भद्दे ! कहेसु अम्हं, काऽसि तुमं कीस बीहसि? ॥३१॥ मातीए निबंधूण व, कहिओसव्वोऽवि निययवुत्तंतो। तेहिं च सा सभइणिव्व सम्ममासासिआ एवं॥ इत्यादि चिन्तयन्ती यावत् अग्रतो ब्रजति तावत् प्रभाते-प्रभातसमये एषां कुष्ठिकनराणां पेटकं--वृन्द फिट्टाए - त्ति अपर्यालोचनया मिलितम् ॥ २६६ ॥ तं-कुष्ठिकनरवृन्दं दृष्ट्वा भयेन कम्प्रा-कम्पनशीला तनुलता-देहयष्टिर्यस्याः सा एवंविधा सती कमलप्रभा रोदिति, कीदृशी सा-निरुपम-अद्भुतं रूपं यस्याः सा निरुपमरूपा, पुनः कीदृशी?-महार्याणिबहुमूल्यानि आभरणानि-आभूषणानि यस्याः सा, पुनः अबला-न विद्यते बलं यस्याः सा स्त्रीत्वादल्पबलेत्यर्थः, पुनर्वाल:शिशुः एकः सुतो यस्याः सा तथोक्ता ॥ ३०० ॥ तदा पेटकपुरुषा:-कुष्टिवृन्दमनुष्यास्तां राज्ञी रुदतीं दृष्ट्वा करुणयाअनुकम्पया भणन्ति, किं भणन्तीत्याह-हे भद्रे! त्वमस्मभ्यं कथय त्वं कासि? तथा कथं विभेषि-भयं प्राप्नोषि? ३०१।। ततस्तया राज्या निजबन्धुभ्यो-निजभ्रातृभ्य इव सर्वोऽपि निजकवृन्तान्तः कथितः, तेभ्य इति शेषः, तैश्च सा राज्ञी स्वभगिनी इव-निजस्वसा इव एवं-वक्ष्यमाणप्रकारेण सम्यग् आश्वासिता ।। ३०२॥ Jain Education Internal For Private & Personal Use Only T ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy