________________
॥३६॥
सिरिसिरिवितेण सुएणं, होही ज पुणोवि निभंतं । ता गच्छ इमं चित्तुं, कत्थवि अहयपि नासिरसं॥२९५॥ व लकहा ।
तत्तो कमला चित्तूण, नंण निग्गया निसिमुहभि । मा होउ मंतभेओ-त्ति सव्वहा चत्तपरिवारा२९६ निवभज्जा सुकुमाला, वहिरवो नंदणो निसा कसिणा। चंकमणं चरणेहिं ही ही विहिविलसियं विसमा पिअमरणं रजसिरिनासो एगागिणित्तमरितासो । रयणीवि विहायंती, हा संपइ कत्थ वच्चिरसं ?॥
सुतेन जीवता सता राज्यं पुनरपि निर्धान्त-निःसन्देहं भविष्यति, तत्-तस्मात् इमं बालं गृहीत्वा त्वं कुत्राऽपि गच्छ, अहकमपि-अहमपि नशिष्यामि-पलायिष्ये ॥ ३६५॥ ततः-तदनन्तरं कमलप्रभाराज्ञी नन्दनं-पुत्रं गृहीत्वा निशामुखे-सन्ध्यायां निर्गता, कीदृशी सा ?-मन्त्रस्य-मन्त्रणस्य भेदो मा भवतु इतिहेतोः सर्वथा त्यक्तः परिवारोदास्यादिको यया सा एकाकिनीत्यर्थः ।। २६६ ॥ नृपस्य-राज्ञो भार्याप्त एव सुकुमाला पुनः नन्दनः-पुत्रः कट्यां वोढव्योवहनीयस्तथा निशा-रात्रिः कृष्णा पुनश्चरणाभ्यां-पादाभ्यां चङ्कमणं-गमनं रथाद्यभावात् एतावत्य आपदो युगपत् प्राप्ताः हीहीति अतिखेदे विधेः-देवस्य विलसितं विषमं विद्यते ॥ २६७ ॥ अथ मार्गे कमलप्रभा इति चिन्तयति, प्रियस्यभर्तुमरणं राज्यश्रियो-राज्यलक्ष्म्या नाशः एकाकिनीत्वं पुनः अरेः-वैरिणस्वासः रजनी-रात्रिरपि विभातं कुर्वती-प्रभातरूपा भवन्ती, दृश्यत इत्यर्थः हा इति खेदे सम्प्रति कुत्र ब्रजिष्यामिक गमिष्यामि ? ॥ २६ ॥
Jain Educationa
tional
For Private & Personel Use Only
www.jainelibrary.org