SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ कमलप्पभा रुयंती, मइसायरमंतिणा निवारित्ता । धाई उच्छंगठिओ, सिरिपालो थापिओ रजे २९०/जं बालस्सवि सिरिपा-लनाम रन्नो पवत्तिा आणा। सव्वत्थवि तो पच्छा, निवमियकिच्चंपि कारवियं॥ बालोवि महीपालो, रजं पालेइ मंतिसुत्तेणं । मंतीहिं सव्वत्थवि रजं रक्खिज्जए लोए ॥ २९२ ॥ कइवयदिणपज्जते, बालयपित्तिजओ अजिअसेणो। परिगहभेअं काउं, मंतइ निवमंतिवहणत्थं ॥२९३॥ तं जाणिऊण मंती कहिउं कमलप्पभाइ सव्वंपि। विन्नवइ देवि ! जह तह, रक्खिजसु नंदणं निययं ।। __ तदा रुदती-अश्रुपातं कुर्व ती कमलप्रभा राज्ञी मतिसागरमन्त्रिणा निवार्य--निषेध्य धात्र्या उत्सङ्गे-अङ्के स्थितः | श्रीपालो बालो राज्ये स्थापितः॥२६०॥ यद्-यतो बालस्यापि श्रीपालनाम्नो राज्ञ आज्ञा सर्वत्राऽपि प्रवर्त्तिता, नृपमृतककृत्यं नृपस्य मृतकार्यमपि ततः पश्चात्कारितम् ॥२६१॥ वालोऽपि महीपालो राजा मन्त्रिसूत्रेण-मन्त्रिणः-अमात्यस्य व्यवस्थयाराज्यं पालयति, युक्तोऽयमर्थः, यतः सव्वत्र लोके मन्त्रिभिः रक्ष्यते, 'मन्त्रिहीनो भवेद्राजा तस्य राज्यं विनश्यतीतिवचनात्।।२६२। कतिपयदिनपर्यन्ते-कियदिनानन्तरं बालकस्य-श्रीपालस्य पितृव्यः-पितुताजितसेनो राजा परिग्रहस्य-परिकरस्य भेदं कृत्वा नृपमन्त्रिणोधार्थ मंत्रयते-आलोचयति ॥२६३॥ मन्त्री तन्मन्त्रणं ज्ञात्वा कमलप्रभायै सर्वमपि वृत्तान्तं कथयित्वा विज्ञपयति, हे देवि ! यथा तथा-येन तेन प्रकारेण निजक-स्वकीयं नन्दनं-पुत्रं रक्षस्व-पुत्ररक्षां कुरु इत्यर्थः ॥२६४ ॥ For Private Personal use only Jain Educational
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy