________________
खिरिसिरि, तत्थय अरिकरिसीहो, सीहरहो नाम नरवरो अस्थि । तस्स पिया कमलपहा, कुंकुणनरनाहलहु भइणी । ती अपुत्तिमा, चिरेण वरसुविणसूइओ पुत्तो । जाओ जणिआणंदो, वद्धावणयं च कारवियं २८७० ॥ ३५ ॥ पभणेइ तो राया, अम्हमगाहाइ रायलच्छीए । पालणखमो इमो ता हवेउ नामेण सिरिपालो ॥ सो सिरिपालो बालो, जाओ जा वरिसजुयलपरिया । ता नरनाहो सूलेण, झत्ति पंचत्तमणुपत्तो ।
॥ॐ बालकहा ।
तत्र च नगर्यां अरयो-वैरिण एव करिणो - गजास्तेषु सिंह इव [लायतसतारकेसात् अरिः ] ईदृशः सिंहरथो नाम नरवरो(रा) जाsस्ति, सामान्यतोऽयं वर्त्तमाननिर्देशस्ततश्च श्रासीदित्यर्थः, तस्य राज्ञः कमलप्रभा प्रिया- भार्याऽस्ति, कीदृशी सा - कुंकुणनरनाथस्य-कुङ्कुणदेशस्वामिनो राज्ञो लघुभगिनी - लघ्वी स्वसा ।। २८६ ।। न विद्यते पुत्रो यस्याः साऽपुत्रिका तस्या पुत्रिकायाः अस्या राज्याश्विरेण - बहुकालेन वरस्वप्नसूचितः पुत्रो जातः कीदृशः पुत्रो ? - जनित - उत्पादित आनन्दो ( येन स ) च पुनर्वर्द्धापनकं कारितम् ॥ २८७ ॥ ततो राजा प्रभणति - अस्माकं अनाथाया लक्ष्म्याः पालने नमः - समर्थोऽयमस्ति, तस्मात्कारणात् नाम्नाऽयं श्रीपालो भवतु, एतावता तस्य बालस्य श्रीपाल इति नाम स्थापितम् ॥ २८८ ॥ श्रीपाल बालो यावद्वर्षयुगलपयायो - वर्षद्वय मितावस्था जातस्तावत्तत्पिता सिंहरथो नाम नरनाथो - राजा शूलेन - शूलरोगेण झटिति - शीघ्रं पञ्चत्वं मरणं प्राप्तः ॥ २८६ ॥
Jain Education Intonal
For Private & Personal Use Only
॥ ३५ ॥
www.jainelibrary.org