________________
इअहरमि वत्ता-लावंमि कए निसीहिआभंगो। होइ तो मह गेहे, बच्चह साहेमिमं सव्वं ॥८॥ तत्तो गंतृण गिहं, मयणाए साहिओ समग्गोवि । सिरिसिझचक्माहप्पसंजुओ निय यवुत्तंतो ॥२८॥ तं सोऊणं तुट्ठा, रुप्पा पुच्छेइ कुमरजणणिपि । वसुप्पत्तिं तुह नं-दणस्स सहि ! सोउमिच्छामि२८४ पभणेइ कुमरमाया, अंगादेसमि अस्थि सुपसिद्धा। वेरिहिं कयअकंपा, चंपानामेण वरनयरी ॥२८५॥
कीदृशमित्याह-चैत्यगृहे-जिनालये वार्तालापे कृते सति नैषेधिकीभङ्गो भवति, ततः-तस्मात्कारणात् यूयं मम गृहे व्रजत येन इमं सर्व वृत्तान्तं कथयामि ॥२८२॥ ततो गृहं गत्वा मदनसुन्दर्या समग्रोऽपि निजकवृत्तान्तः कथितः, कीदृशो वृत्तान्तः ?-श्रीसिद्धचक्रस्य यन्माहात्म्यं तेन संयुतो-युक्तः ॥२८३।। तं-निजजामातुर्वृत्तान्तं श्रुत्वा तुष्टा सती रूप्यसुन्दरी कुमारजननीं अपि पृच्छति, कथमित्याह-हे सखि-हे सम्बन्धिनि तव नन्दनस्य-पुत्रस्य वंशोत्पत्ति श्रोतुमिच्छामि-कस्मिन्वंश उत्पत्तिः-वंशोत्पत्तिस्ताम् ॥२८४॥ अथ कुमारस्य माता प्रभणति, अङ्गाख्ये देशे सुतराम्-अतिशयेन प्रसिद्धा चम्पानाम्नी वरा-प्रकृष्टा नगरी अस्ति, कीदृशी सा?-वैरिभिः कृतोऽकम्पो यस्याः सा शत्रुभिरकृतकम्पेत्यर्थः ।। २८५ ॥
Jain Education in
For Private
Personel Use Only
www.jainelibrary.org