________________
बिरिसिरि. अन्नं च जं वियप्पह, तं जइ पुव्वाइ पच्छिमदिसाए । उग्गमइ कहवि भाणू, तहवि न एयं नियसुयाए । वालकहा । कुमरजणणीवि जंपइ, सुंदरि ! मा कुसु एरिसं चित्ते । तुज्झ सुझाइ पभावा, मज्झ सुझ सुंदरो जाओ धन्नासि तुमं जीए, कुच्छीए इत्थिरयणमुप्पन्नं । एरिसमसरिस सीलप्पभावचिंतामणिसरिच्छं । २८० ॥ हरिसवसेणं सा रु-प्पसुंदरी पुच्छए किमेति ? | मयणावि सुविहिनिरणा, पभणइ एआरिसं वयणं ॥
॥ ३४ ॥
Jain Education I
यत्पुनरन्यत् श्रकार्याचरणलक्षणं यूयं विकल्पयत - विचिन्तयत तदेतद्यदि पूर्वस्य दिशः सकाशात् पश्चिमदिशा यां कथमपि भानुः - सूर्यः उद्गच्छति, तथापि निजसुतायाः सकाशान्नै तत् (सं) भवेत् || २७८|| तदा कुमारस्य जनन्यपि जल्पति हे सुन्दरि ! त्वं स्वकीये चित्ते ईदृशं विकल्पं मा कुरुष्व यतस्तव सुतायाः प्रभावात् मम सुत एतादृक् सुन्दरो जातोऽस्ति || २७६ ॥ हे सुन्दरि ! त्वं धन्याऽसि यस्याः कुक्षौ ईदृशं स्त्रीरत्नं उत्पन्नं कीदृशं : इत्याहअसदृशं अनुपमं यच्छीलं ब्रह्मचर्यं तस्य प्रभावेण चिन्तामणिसदृशं - चिन्तामणिरत्नतुल्यम् ।। २८० एतत् श्रुत्वा सा रूप्यसुन्दरीराज्ञी हर्षर्वशेन कुमारमातरं इति पृच्छति, किमेतत् कथमेष वृत्तान्त इत्यर्थः, तदा सुष्ठु निपुणा मदनसुन्द एतादृशं वचनं प्रभणति - प्रकर्षेण कथयति ॥ २८१ ॥
१
ional
For Private & Personal Use Only
11 38 11
www.jainelibrary.org