SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ बिरिसिरि. अन्नं च जं वियप्पह, तं जइ पुव्वाइ पच्छिमदिसाए । उग्गमइ कहवि भाणू, तहवि न एयं नियसुयाए । वालकहा । कुमरजणणीवि जंपइ, सुंदरि ! मा कुसु एरिसं चित्ते । तुज्झ सुझाइ पभावा, मज्झ सुझ सुंदरो जाओ धन्नासि तुमं जीए, कुच्छीए इत्थिरयणमुप्पन्नं । एरिसमसरिस सीलप्पभावचिंतामणिसरिच्छं । २८० ॥ हरिसवसेणं सा रु-प्पसुंदरी पुच्छए किमेति ? | मयणावि सुविहिनिरणा, पभणइ एआरिसं वयणं ॥ ॥ ३४ ॥ Jain Education I यत्पुनरन्यत् श्रकार्याचरणलक्षणं यूयं विकल्पयत - विचिन्तयत तदेतद्यदि पूर्वस्य दिशः सकाशात् पश्चिमदिशा यां कथमपि भानुः - सूर्यः उद्गच्छति, तथापि निजसुतायाः सकाशान्नै तत् (सं) भवेत् || २७८|| तदा कुमारस्य जनन्यपि जल्पति हे सुन्दरि ! त्वं स्वकीये चित्ते ईदृशं विकल्पं मा कुरुष्व यतस्तव सुतायाः प्रभावात् मम सुत एतादृक् सुन्दरो जातोऽस्ति || २७६ ॥ हे सुन्दरि ! त्वं धन्याऽसि यस्याः कुक्षौ ईदृशं स्त्रीरत्नं उत्पन्नं कीदृशं : इत्याहअसदृशं अनुपमं यच्छीलं ब्रह्मचर्यं तस्य प्रभावेण चिन्तामणिसदृशं - चिन्तामणिरत्नतुल्यम् ।। २८० एतत् श्रुत्वा सा रूप्यसुन्दरीराज्ञी हर्षर्वशेन कुमारमातरं इति पृच्छति, किमेतत् कथमेष वृत्तान्त इत्यर्थः, तदा सुष्ठु निपुणा मदनसुन्द एतादृशं वचनं प्रभणति - प्रकर्षेण कथयति ॥ २८१ ॥ १ ional For Private & Personal Use Only 11 38 11 www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy