________________
। तेहिं गएहिं कमला, कमेण पत्ता सुहेण उज्जेणि। तत्थ ठिा य सपुत्ता, पेडयमनस्थ संगतं ॥३०॥ ।
भूसणधणेण तणो, जा विहिओ तीइ जुव्वणाभिमुहो। ता कम्मदोसवसो, उंबररोगेण सो गहिओ॥
बहुएहिंपि कएहि, उवयारेहिं गुणोन से जाओ। कमलप्पहा अदन्ना, जणं जणं पुच्छए ताव ॥३१०॥ 2 केणवि कहिअं तीसे, कोसंबोए समत्थि वरविजो।जो अटारसजाई, कुट्ठस्स हरेइ निभंतं ॥३११॥
अत्र सप्तम्यर्थे तृतीया ततश्चायमर्थः-तेषु भटेषु गतेषु सत्सु कमलप्रभा राजी क्रमेण उज्जयिनी नगरी सुखेन प्राप्ता, च पुनः सपुत्रा-पुत्रसहिता तत्रोजयिन्यां स्थिता ॥३०८। ततस्तया राज्या तनयः-स्वपुत्रो भूषणधनेन-विक्रीतस्वाभरणद्रव्येण यावत् यौवनाभिमुखो विहितः-कृतः यौवनावस्था प्रापित इत्यर्थः तावत्कर्मदोषवशतः-प्राकृतकर्मदोषवशात् स बालः उम्बररोगेण-कुष्ठविशेषेण गृहीतः ॥ ३०॥ बहुभिरपि उपचारैः-प्रतिकारैः कृतस्तस्य गुणो न जातः तदा कमलप्रभाराज्ञी 'अदबत्ति अधीरा सती जनं जनं रोगनिर्गमनोपायं पृच्छति ॥३१० ॥ तावत् केनापि पुरुषेण तस्याः कथितं-तस्यै उक्तमित्यर्थः, किं कथितमित्याह-कौशाम्ब्यां नगर्या वरवैद्यः-प्रधानद्यः समस्ति, यो वैद्यः कुष्ठस्य अष्टादश जातीनिर्धान्तंनिस्सन्देहं हरति-दुरीकरोति ॥ ३११ ।।
Jain Education intonal
For Private & Personel Use Only
www.jainelibrary.org