SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ । तेहिं गएहिं कमला, कमेण पत्ता सुहेण उज्जेणि। तत्थ ठिा य सपुत्ता, पेडयमनस्थ संगतं ॥३०॥ । भूसणधणेण तणो, जा विहिओ तीइ जुव्वणाभिमुहो। ता कम्मदोसवसो, उंबररोगेण सो गहिओ॥ बहुएहिंपि कएहि, उवयारेहिं गुणोन से जाओ। कमलप्पहा अदन्ना, जणं जणं पुच्छए ताव ॥३१०॥ 2 केणवि कहिअं तीसे, कोसंबोए समत्थि वरविजो।जो अटारसजाई, कुट्ठस्स हरेइ निभंतं ॥३११॥ अत्र सप्तम्यर्थे तृतीया ततश्चायमर्थः-तेषु भटेषु गतेषु सत्सु कमलप्रभा राजी क्रमेण उज्जयिनी नगरी सुखेन प्राप्ता, च पुनः सपुत्रा-पुत्रसहिता तत्रोजयिन्यां स्थिता ॥३०८। ततस्तया राज्या तनयः-स्वपुत्रो भूषणधनेन-विक्रीतस्वाभरणद्रव्येण यावत् यौवनाभिमुखो विहितः-कृतः यौवनावस्था प्रापित इत्यर्थः तावत्कर्मदोषवशतः-प्राकृतकर्मदोषवशात् स बालः उम्बररोगेण-कुष्ठविशेषेण गृहीतः ॥ ३०॥ बहुभिरपि उपचारैः-प्रतिकारैः कृतस्तस्य गुणो न जातः तदा कमलप्रभाराज्ञी 'अदबत्ति अधीरा सती जनं जनं रोगनिर्गमनोपायं पृच्छति ॥३१० ॥ तावत् केनापि पुरुषेण तस्याः कथितं-तस्यै उक्तमित्यर्थः, किं कथितमित्याह-कौशाम्ब्यां नगर्या वरवैद्यः-प्रधानद्यः समस्ति, यो वैद्यः कुष्ठस्य अष्टादश जातीनिर्धान्तंनिस्सन्देहं हरति-दुरीकरोति ॥ ३११ ।। Jain Education intonal For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy