________________
सिरिसिरि
॥ ३८ ॥
कमलापुत्तं पाडोसियाण सम्मं भलाविऊण सयं । विज्जस्स आणणत्थं, पत्ता को संबिनयरीए ॥ तं विजं तित्थगयं, पडिक्खमाणी चिरं ठिया तत्थ । मुणिवयणाओ मुणिऊण पुत्तसुद्धिं इहं पत्ता ॥ साऽहं कमला सो एस मज्झ पुत्तुत्तमो (त्थि) सिरिपालो । जाओ तुज्झ सुयाए, नाहो सव्वत्थ विक्खाओ ॥ सीहरहरायजायं, नाउं जामाउ तो रुप्पा । साणंदं अभिनंदइ, संसइ पुन्नं च धूयाए ॥३१५॥ गंतूण गिहं रुप्पा, कहेइ तं भायपुण्णपालस्स । सोऽवि सहरिसो कुमरं, सकुटुंबं नेइ नियगेहं ॥ ३१६ ॥ तदा कमलप्रभा स्वपुत्रं प्रातिवेश्मिकजनानां सम्यक् भालयित्वा - समर्प्य स्वयं - आत्मना वैद्यस्य नयनार्थं कौशाम्ब्यां नग प्राप्ता ॥ ३१२|| तीर्थगतं - यात्रानिमित्तं तीर्थेषु गतं तं वैद्यं प्रतीक्षमाणा सा - कमलप्रभा तत्र - कौशाम्ब्यां चिरं - बहुकालं स्थिता, पचान्मुनिवचनात् पुत्रस्य शुद्धिं मुणित्वा - ज्ञात्वा इह प्राप्ता ।। ३१३ ।। सा कपलप्रभाऽहमस्मि स एष मम पुत्रोत्तमः श्रीपालोऽस्ति यस्तव सुतायाः - पुत्र्या नाथो-भर्त्ता जातः पुनः सर्वत्र लोके विख्यातः - प्रसिद्धो जातः ॥३१४॥ ततः - तदनन्तरं 'रुप्प'त्ति रूप्यसुन्दरीराज्ञी सिंहरथराजस्य जातं - पुत्रं जामातरं ज्ञात्वा सानन्दं यथा स्यात्तथा आनन्दति - अनुमोदते च पुनः स्वपुत्र्याः पुण्यं शंसति - प्रशंसति ॥ ३१५ ॥ ततो रूप्यसुन्दरी गृहं गत्वा स्वभ्रातुः पुण्यपालस्याग्रे तं वृत्तान्तं कथयति, तदा स पुण्यपालोऽपि सहर्षः सन् सकुटुम्बं - मात्रादिकुटुम्बसहितं कुमारं निजगेहं नयति प्रापयति ।। ३१६ ॥
Jain Education Inonal
For Private & Personal Use Only
वाजाकहा।
॥ ३८ ॥
www.jainelibrary.org