SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सिरि ।। १२५ ।। जत्थ अकयावराहा मया वराहाइणोऽवि निन्नाहा । मारिज्जति वराया सा सामि अ ! केरिसी नाई ॥ तूण परप्पा अप्पा जे कुणंति सप्पाणं । अप्पाणं दिवसाणं कए अ नासंति अप्पाणं ॥१११३ । इच्चाइजिगिं दागमउवएससएहिं बोहयंतीए । तीए न सक्किओ सो निवारिडं पावसाओ ॥ अन्नदि सोसत्तर्हि सएहिं उल्लंठदुटुवंठेहिं । मइआसत्तो पत्तो कत्थवि एगंमि वणगहणे ।। १११५ ।। दद्दू तत्थ एगं धम्मज्झयसंजु मुणिवरिंदं । राया भगेर एसो चमरकरो कुट्टिओ कोऽचि ॥ १११६|| यत्र नीतिमार्गे न कृतोऽपराधो यैस्तेऽकृतापराधा मृगा- हरिणा वराहादयः- शूकरादयोऽपि निर्नाथा - अनाथा वराकादुर्बला जीवा मार्यन्ते सा स्वामिन्! कीदृशी नीतिः १ ॥ १११२ ।। परात्मानं परजीवं हत्वा ये जीवास्तन्मांसभक्षणेन आत्मानं सप्राणं - सबलं कुर्वन्ति ते दुष्टा अल्पानां स्तोकानां दिवसानां कृते च निमित्तं आत्मानं नाशयन्ति । १११३ ॥ इत्यादिभिर्जिनेन्द्रागमसम्बन्धिभिरुपदेशानां शतैर्बोधयन्त्या तया राझ्या स राजा पापव्यसनान्निवारयितुं न शक्योऽभूत् ॥ १११४ ॥ अन्यन्दिनेस श्रीकान्तो राजा सप्तभिः शतैः उल्लएठदुष्टवएठैः पुरुषैः सह मृगयायां पाप आसक्तः सन् कुत्राप्येकस्मिन् गहने - दुरवगाहने प्राप्तः ।। १११५ ।। तत्र वने एकं धर्मध्वजेन -रजोहरखेन संयुतं- सहितं मुनिवरेन्द्रं दृष्ट्वा राजा भणति, मक्षिकापनयनार्थ चामरं करे यस्य स चामरकर एष कोऽपि कुष्ठिकोऽस्ति ॥ १११६ ॥ Jain Education Internal For Private & Personal Use Only बाल कहा है ।। १२५ । www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy