SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ | तो भणइ मुणिवरिंदो नरवर! जीवाण इत्य संसारे। पुवकयकम्मवसओ हवंति सुक्खा दुक्खाई॥ इत्येव भरहवासे हिरनउरनामयंमि वरनयरे । सिरिकंतो नाम निवो पावडिपसत्तओ अत्थि ॥ तस्सऽस्थि सिरिसमाणा सरीरसौहाइ सिरिमई देवी। जिणधम्मनिउणबुद्धी विसुद्धसंमत्तसीलजुआMAL तीए अ नरवरिंदो भणिओ तुह नाह ! जुज्जइ न एअं। पावड्डिमहावसणं निबंधणं नरयदुक्खाणं॥ भीरूणसस्थकरोहिं तुरयारूढेहिं जं हणिज्जति । नासंतावि हु ससया सो किर को खत्तिआयारो ? 8 ततः-तदनन्तरं मुनिवरेन्द्रो भणति हे नरवर-हे राजन् ! अत्र-अस्मिन् संसारे जीवानां पूर्वकृतकर्मणां वशात सुखानि दुःखानि च भवन्ति ॥ ११०७ ॥ अत्रैव भरतक्षेत्रे हिरण्यपुरनामके प्रधाननगरे पापौ-आखेटके प्रसक्त-आसक्तः श्रीका-18 न्तो नाम नृपो-राजाऽस्ति-प्रासीदित्यर्थः ॥ ११०८ ॥ तस्य राज्ञः शरीरशोभया श्रीसमाना-लक्ष्मीतुल्या श्रीमतीनाम देवी पट्टराज्ञी अस्ति, कीदृशी-जिनधर्म निपुणा-दक्षा बुद्धिर्यस्याः सा तथा, पुनर्विशुद्धे-निर्मले ये सम्यक्त्वशीले-सम्यग्दर्शन। ब्रह्मचर्ये ताभ्यां युता-सहिता ॥११०६।। तया च श्रीमत्या नरवरेन्द्रो भणितः, कथमित्याह हे नाथ-हे स्वामिन् ! एतत् पापर्द्धिमहाव्यसनं तव न युज्यते, कीदृशमेतत् ?--नरकदुःखानां निवन्धनं कारणम् ॥ १११० ॥ भीपणानि भयङ्कराणि शस्त्राणि करेषु-हस्तेषु येषां ते भीषणशस्त्रकरास्तैस्तुरगारूदैः-अश्वारूढैनरैर्यत्रश्यन्तोऽपि शशका-जन्तुविशेषा हन्यन्ते-मार्यन्ते स किल कः क्षत्रियाणां आचारः, न कोऽपीत्यर्थः ॥ ११११॥ Jain Education a l For Private Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy