SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ReseDEORANSODOOSEROS90000059cesses तं चेव भणंतेहिं तेहिं वंठेहिं दुटुचित्तेहिं । उवसग्गिओ मुणिंदो खमापरो लिट्ठलट्ठीहिं ॥ १११७ ॥ जह जह ताडंति मुणिं ते दुट्ठा तह तहा समुल्लसइ । हासरसो नरनाहे मुणिनाहे उवसमरसो भ॥ ते कयमणिउवसग्गा निब्भग्गा हणि अभरिमयवग्गा । नरवइपुट्रिविलग्गा पत्ता नियंमि नयरंमि ॥ अन्नदिणे सो पुणरवि राया मिगयागो निसिन्नं । मुत्तूण हरिणपुट्ठी धाविओ इक्कगो चेव ॥ नश्तडवणे निलुक्को सो हरिणो नरवरो तओ चुक्को । जा पिच्छ ता पासइ नश्वकंठे ठिअंसाहुं ॥ तदेव-नृपोक्तमेव वचनं भणद्भिः-जल्पद्भिस्तैर्दुष्टचित्तैः वन्छै(एटैः)र्मुनीन्द्रो लेष्टुभिः-लोष्टैर्यष्टिभिः-लकुटैः उपसगित-उपद्रुतः, कीदृशो मुनीन्द्रः-क्षमापरः-क्षमाप्रधानः ॥ १११७ ।। ते दुष्टा वण्ठा यथा यथा मुनि ताडपन्ति तथा तथा नरनाथे-नृपे हास्यरसः समुल्लसति, मुनिनाथे-मुनीश्वरे च उपशमरसः-शान्तरसः समुल्लमति ॥ ११११८ ।। कृतो मुनेरुपसर्गो यैस्ते तथाऽत एव निर्भाग्या-भाग्यहीनाः पुनर्हता भूरयो-बहवो मृगवर्गा-मृगसमूहा यैस्ते तथा, ते वण्ठा नरपतेराज्ञः पृष्ठौ बिलग्नाः सन्तो निजके-स्वकीये नगरे प्राप्ताः ।। १.१६ ।। अन्यस्मिन्दिने स-राजा पुनरपि मृगयायां गतो नि | सैन्यं मुक्त्वा-त्यक्त्वा एककः-एकाकी एव हरिणस्य पृष्ठौ धावितः ।। ११२०॥ स हरिणो नद्यास्तटे यद्वनं तत्र 'निलुक्कोंत्ति घनवृक्षाद्याच्छादितत्वाददृश्यतां गतस्तदा नरवरो-राजा ततो मृगाच्च्युतः सन् यावत्प्रेक्षते-विलोकयति तावनया उपकण्ठे-समीपे स्थितं साधुं पश्यति ।। ११२१ ॥ For Private Personal Use Only www.jainelibrary.org Jain Educational
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy