SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ विरिसिरि. HB तं दट्टणं पावेण तेण तह पिल्लिभो मुणिवरिंदो।सहसत्ति जहा पडिओ नईजले तो पुणो तेण ॥ ॥१२॥ संजायकिंपिकरुणाभावेणं कड्डिऊण सो मुक्को । को जाणइ जीवाणं भावपरावत्तमइविसमं ?॥E गिहमागएण तेणं निभावयामो निवेइओ सहसा। सिरिमइदेवीपुरओ तीए अनिवो इमं भणिो ॥ अन्नेसिपि जीआणं पीडाकरणं हवेइ कडुअफलं । जं पुण मुणिजणपीडाकरणं तं दारुणविवागं ॥ | तं साधुं दृष्ट्वा तेन पापेन क्रूरेण राज्ञा तथा तेन प्रकारेण कराभ्यां प्रेरितो यथा मुनिवरेन्द्रः सहसेति-अकस्मात् नदी जले पतितः तदनन्तरम् ।। ११२२ ।। पुनस्तेन राज्ञा सञ्जातः-समुत्पन्नः किमपि करुणाभावो-दयापरिणामो यस्य स तेन तथाभूतेन सता स मुनीन्द्रः 'कड्डिऊण 'त्ति जलमध्यानिष्कास्य नदीतटे मुक्तः, कथमेतज्जातमित्याह-जीवानां अतिविपमं भावपरावर्त(न)-परिणामविपर्ययं को जानाति ? प्रतिशयितज्ञानिनं विना ?, न कोऽपीत्यर्थः, युग्ममेतत् ॥ ११२३ ।। गृहमागतेन तेन राज्ञा सहसा-सद्यः श्रीमत्या-देव्याः पुरतः-अग्रतो निजावदातः स्वकीयनिर्मलभावो निवेदितो-ज्ञापितः, तदा तया नृप इदं-वक्ष्यमाणं भणितः, नृपायदमुक्तमित्यर्थः ॥ ११२४ ॥ अन्येषामपि जीवानां पीडाकरणं कटुकं फलं यस्य तत् कटुकफलं भवति, यत्पुनर्मुनिजनस्य पीडाकरणं तदारुणो विपाको यस्य तदारुणविपाकं, अतिभयङ्करफलप्रदमित्यर्थः ।। ११२५॥ H॥१२ ॥ Jain Education Interes For Private & Personel Use Only Diww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy