________________
। एअस्सेवावबोहेणं, तत्तं नाणंपि निच्छयं। एअस्ताराहणारूवं, तत्तं चारित्तमेव य ॥ १०९७ ॥ । इत्तो जा निजरा तीए, रूवं तत्तं तवोऽवि अ । एवमेआई सव्वाइं, पयाई तत्तमुत्तमं ॥ १०९८ ॥
तत्तो नवपइ एसा, तत्तभूमा विसेसओ । सव्वेहिं भव्वसत्तेहि, नेआ झेा य निचसो ॥ १०९९ ।।। एयं नवपयं भव्वा!, झायंता सुद्धमाणसा । अप्पणो चेव अप्पंमि, सक्खं पिक्वंति अप्पयं ॥११००॥ अप्पमि पिक्खिए जं च, खणे खिज्जइ कम्मयं । न तं तवेण तिव्वेण, जम्मकोडीहिं खिजर॥११०१॥
एतस्य धर्मस्यैव अवबोधेन-सम्यग्ज्ञानेन निश्चयं-निश्चयात्मकं वस्तुनिर्णयजनक ज्ञानमपि तत्वं, च पुनरेतस्य धर्मस्य । आराधनारूपं चारित्रमपि तत्त्वं, एवशब्दोऽप्यर्थे ॥ १०६७ ।। इतः-अस्माच्चारित्रात् या कर्मणां निर्जरा तस्या रूपं-स्वरूपं तपोऽपि च तत्वमस्ति, एवम्-अमुना प्रकारेण एतानि सर्वाणि पदानि उत्तमं-सर्वोत्कृष्टं तचमस्ति, अत्र जातावेकवचनम् ॥ १०६८ ॥ ततः-तस्मात्कारणात् एषा-अनन्तरोक्ता नवानां पदानां समाहारो नवपदी सवैभव्यसत्त्वैः-भव्यप्राणिभिर्विशेषतस्तत्वभूता नेया नित्यशो ध्येया-ध्यातव्या च ॥१०६६ ॥ एतां नवपदी ज्ञात्वा शुद्धं मानसं-मनो येषां ते शुद्धमानसा: सन्तो ध्यायन्तो नरा आत्मना-स्वयमेव आत्मनि-स्वस्मिन् साचात्-प्रत्यक्ष प्रात्मानं प्रेवन्ते-पश्यन्ति ॥११॥ आत्मनि प्रेक्षिते-दृष्टे सति क्षण-क्षणमात्रे यच्च कर्म क्षीयते तत्कर्म तीब्रेण तपसा जन्मकोटिभिरपि नक्षीयते ।। ११०१ ।।
Jain Education
ona
For Private Personal Use Only
www.jainelibrary.org