________________
बालकहा।
सिरिसिरि सुगुत्तसत्तखित्तीए, सबस्सव य सोहिओ। धम्मो जयइ संवित्तो, जंबू दीवोवमो इमो ॥ १०९३ ॥
E एसो अ जेहिं पन्नत्तो, तेऽवि तत्तं जिणुत्तमा। एअस्स फलनूआ य, सिद्धा तत्तं न संसमो॥१०९४॥ ॥ १२३॥ संता एयमायारं, तत्तमायरिआवि हु। सिक्खयंता इमं सीसे, तत्तमुज्झावयावि अ॥ १०९५ ॥
• साहयंता इमं सम्मं, तत्तरूवा सुसाहुणो । एअस्स सदहाणेणं, सुतत्तं दसणंपि हु ॥ १०९६ ॥
सर्वस्ववत्-सर्वगृहसारवत् सुगुप्ता-सुष्टु रक्षिता या सप्तक्षेत्री 'जिणभवणविम्ब पुत्थये त्यादिका जम्बूद्वीपपक्षे भरतैरावतविदेहहैमवतहरण्यवतहरिवर्षरम्यकाख्या तया शोभितो-विराजितः, पुनः सं--सम्यक् वृत्तम्-आचारो यत्र स जम्बूद्वीपपक्षे संवृत्तः-सम्यग् वर्तुलोऽन एव जम्बूद्वीपेन उपमा यस्य स तथाभूतोऽयं धर्मो जयति, सर्वोत्कर्षण वर्त्तते इत्यर्थः ।।१०६३॥
एष धर्मो यैः प्रज्ञप्त:--प्रदर्शितस्ते जिनोत्तमा-जिनेन्द्रा अपि तत्वं, एतस्य धर्मस्य फलभूताः सिद्धाश्च तचं न संशयः, अत्र । सन्देहो नास्तीत्यर्थः ।। १०६४ ॥ एतं धर्मरूपमाचारं दर्शयन्त आचार्या अपि तत्त्वं, तथा शिन्यान् इमं धर्म शिक्षयन्तोऽHध्यापका-उपाध्याया अपि च तत्त्वम् ।। १०९५ ॥ इमं धर्म सम्यक् साधयन्तः सुसाधवस्तत्वरूपाः सन्ति, एतस्य धर्मस्य a श्रद्धानेन दर्शनं सम्यक्त्वमपि मुष्ठु--शोभनं तत्त्रम् ।। १०६६ ॥
॥१२३॥
Jain Education into
a
For Private & Personel Use Only
Shrww.jainelibrary.org