SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि. RANI कप्पतरुस्स व जस्सेरिसाउ सुरनरवराण रिडीओ। कुसुमाइँ फलं च सिवं तं तवपयमेस वदामि ॥ वालकहा अचंतमसज्झाइं लीलाइवि सबलोयकज्जाइं। सिज्झंति झत्ति जेणं तं तवषयमेस वंदामि ॥ दहिदुव्वियाइमंगलपयत्थसत्यमि मंगलं पढमं । जं वन्निजइ लोए तं तवपयमेस वदामि ॥ एवं च संथुरांतो सो जाओ नवपएसु लीणमणो । तह कहवि जहा पिक्खइ अप्पाणं तमयं च ॥ एयमि समयकाले सहसा पुगणं च आउयं तस्स । मरिऊणं सिरिपालो नवमे कप्पंमि संपत्तो । कल्पतरोः-कल्पवृक्षस्य इव यस्य तपस ईदृशः सुरवराणां नरवराणां च ऋद्धयः-सम्पदः कुसुमानि-पुष्पाणि सन्ति, च पुनः शिवं-मोक्षं फलं वर्तते, तत्तपःपदमेषोऽहं वन्दे ॥१२६५ ॥ अत्यन्तं असाध्यानि-साधयितुमशक्यानि सर्वाणि लोकानां कार्याणि येन तपसा लीलयाऽपि-हेलया एव झटिति-शीघ्रं सिध्यन्ति तत्तपःपदमेषोऽहं वन्दे ॥१२६६॥लोके दधिदुर्विकादिमङ्गलपदार्थानां सार्थे-समूहे यत्तपः प्रथम मङ्गलं वर्ण्यते, तस्य भावमङ्गलरूपत्वात , तत्तपःपदमेषोऽहं वन्देस्तवीमि ॥ १२६७ ॥ एवं-अमुना प्रकारेण च संस्तुवन्-सम्यक् स्तुतिं कुर्वन् स श्रीपालः तथा कथमपि नवपदेषु लीनंलग्नं मनो यस्य स लीनमना जातः, तथा आत्मानं [ तन्मानं ] तन्मय-नवपदमयमेव प्रेक्षते-पश्यति ॥ १२६८ ॥ एतस्मिन् समयरूपे काले सहसा-अकस्मात् तस्य-श्रीपालस्य आयुश्च पूर्ण, तदा श्रीपालो मृत्वा नवमे कल्पे-आनतदेवलोके सम्प्राप्तः ॥ १२६६॥ ॥१४६ Jain Education Inter For Private & Personel Use Only w ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy