________________
सिरिरि.
॥ ११४ ॥
निअजीविअस्स नाहं रुट्टो रुट्ठो हु तस्स जमराया । जेणाहं निश्चिंतो सुत्तो सीहुव्व नमविओ जं तं ओऽसि दिओऽसि तेण मुक्कोऽसि गच्छ जीवंतो । तुह सामिअहणणत्थं एसोऽहं आगओ सिग्घं । ओवि दुअं गंतुं सव्वं निसामिणो निवेएइ । तत्तो सो सिरिपालो भूवालो चलिओ सबलो ॥ चंपाए सीमाए गंतूणावासिअं समग्गपि । सिरिपालरायसिन्नं तडिणीतडउच्चभूमी ॥ १०१९ ॥ सो अजिअसे रायावि सम्मुहो आविऊण तत्थेव । आवासिओ अ अभिमुहमहीइ सिन्ने संजुत्तो ॥
1
अहं निजजीवितस्योपरि न रुष्टोऽस्मि किन्तु हु इति निश्चितं तस्य त्वत्स्वामिन उपरि यमराजो रुष्टोऽस्ति, येन त्वस्वामिना अहं निश्चिन्तः सुप्तः सिंह इव जागरितः ॥ १०१६ ।। यवं दूतोऽसि पुनर्द्विजोऽसि तेन कारणेन मुक्तोऽसि जीवन् गच्छ, तव स्वामिनो हननार्थ - मारणार्थं एषोऽहं शीघ्रं झटिति आगतः ।। १०१७ ।। ततो दूतोऽपि शीघ्रं झटिति गत्वा सर्व वृत्तान्तं निजस्वामिने निवेदयति-कथयति, ततः - तदनन्तरं स श्रीपालो भूपालः सबलः - सैन्यसहितचलितः ॥ १०१८ || चम्पाया नगर्याः सीमायां गत्वा समग्र- समस्तमपि श्रीपालराजस्य सैन्यं-- कटकं तटिन्यां-- गङ्गानद्यास्तटे उच्चभूमौ वासितम्-निवेशं कृतवत् ।। १०१६ ॥ च पुनः सः - श्रजितसेनो राजापि सम्मुखं श्रागत्य तत्रैव गङ्गानद्यास्तटे एव अभिमुखमा सम्मुखभूमौ सैन्येन --निजकटकेन संयुक्तः सहितः श्रावासितो -निवेशं कृतवान् ॥ १०२० ॥
Jain Education Intonal
For Private & Personal Use Only
वाल कहा ।
॥ ११४ ॥
www.jainelibrary.org