________________
साहुपयविराहणया भाराहणया य दुक्खसुक्खाई। रुप्पिणिरोहिणीजीवेहिं किं नहु
पत्ताई गुरुयाइं ॥ १३०९ ॥ दसणपयं विसुद्धं परिपालंती निच्चलमणाए । नारीइवि सुलसाए जिणराओ कुण सुपसंसं ॥ नाणपयस्त विराहणफलंमि नाओ हवेइ मासतुसो। आराहणाफलंमी आहरणं होइ सीलमई ॥ चारित्तपयं तह भावओवि आराहियं सिवभवंमि । जेणं जंबुकुमारो जाओ कयजणचमुक्कारो॥ वीरमईए तह कहवि तवपयमाराहियं सुरतरुव्व । जह दमयंतीइ भवे फलियं तं तारिसफलेहिं ॥
साधुपदस्य विराधनया आराधनया च क्रमेण रुक्मिणीरोहिणीजीवाभ्यां गुरुकाणि-महान्ति दुःखानि सुखानि च किं न हि प्राप्तानि ?, प्राप्तान्येवेत्यर्थः ।। १३०६ ।। विशुद्धं-निर्मलं सम्यग्दर्शनपदं परि-सामस्त्येन पालयन्त्याः , पुनः निश्चलं मनो यस्याः सा तथा तस्या नार्या अपि सुलसाया-नागपल्या जिनराजो-वर्द्धमानः सुतरां प्रशंसां करोति ॥ १३१० ॥ ज्ञानपदस्य विराधनाफले माषतुषः साधुज्ञोतो-दृष्टान्तो भवति, विद्यते आराधनाफले शीलवतीनाम सती आहरणं-दृष्टान्तो भवति ॥ १३११ ॥ शिवकुमारभवे भावतोऽपि चारित्रपदं तथा-तेन प्रकारेण श्राराधितं येन जम्बूकुमारो जातः, कीदृशः १-कृतो | जनाना- लोकानां चमत्कारो येन स तथा ।। १३१२ । वीरमत्या-नृपराझ्या तथा-तेन प्रकारेण कथमपि तपःपदमाराधितं, यथा दमयन्त्या-नलनरेन्द्रपट्टराझ्या भवे तत्तपः सुरतरुरिव-कल्पवृक्ष इव तादृशैः फलैः फलितम् ॥ १३१३ ॥
Jain Education Interie
For Private & Personel Use Only
Siww.jainelibrary.org