SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ वालकहा। मिरिसिरि. तं सोऊणं सेणियराओ नवपयसमुसियभावो । पभणेइ अहह केरिसमेयाण पयाण माहप्पं ? ॥ तो भणइ गणी नरवर ! पत्तं अरिहंतपयपसाएणं । देवपालेण रज्जं सक्कत्तं कत्तिएणावि ॥ १३०५॥। ॥१४७॥ सिद्धपयं झायंता के के सिवसंपयं न संपत्ता । सिरिपुंडरीयपंडवपउममुणिदाइणो लोए ॥१३०६॥। नाहियवायसमजिअपावभरोऽवि हु पएसिनरनाहो । जं पावइ सुररिद्धि आयरियप्पयप्पसाओ सो॥ लहुयंपि गुरुवइटें आराहतेहिं वयरमज्झायं । पत्तो सुसाहुवाओ सीसेहिं सीहगिरीगुरुणो ॥ १३०८ ॥ तत् श्रीपालचरित्रं श्रुत्वा श्रेणिकराजो नवपदेषु समुन्नसितो भावो यस्य स तथाभूतः सन् प्रकर्षण भणति-कथयति, 'अहहे ' ति आश्चर्ये ! एतेषां पदानां कीदृशं माहात्म्यं वर्त्तते ?, अचिन्त्यमित्यर्थः ॥ १३०४ ॥ ततः-तदनन्तरं गणोऽस्यास्तीति गणी-गणभृगौतमो भणति, हे नरवर-हे राजन् ! अर्हत्पदस्य प्रसादेन देवपालेन-श्रेष्ठिसेवकेन राज्यं प्राप्तं, कार्तिकेन श्रेष्ठिनापि शक्रत्वम्-इन्द्रत्वं प्राप्तम् ॥ १३०५ ॥ सिद्धपदं ध्यायन्तो लोके श्रीपुण्डरीकपाण्डवपलमुनीन्द्रादयः के के शिवसम्पदं-मुक्तिसमृद्धिं न सम्प्राप्ताः ?, बहवः सम्प्राप्ता इत्यर्थः, पद्मो-रामचन्द्रः॥ १३०६ ।। नास्तिकवादेन समर्जितः-सश्चितः पापोत्कर्षो येन स तथाभूतोऽपि प्रदेशिनरनाथ:-प्रदेशिनामा नृपो यत् सुरऋद्धि-देवर्द्धिं प्राप्नोति, स आचार्यपदस्य प्रसादः ॥ १३०७।। गुरुणा-सिंहगिरिणा उपदिष्टं-निवेदितं लघुवयसमपि वज्ञ(जं)-वज्ञ(जू)नामकं उपाध्यायं-वाचनाचार्य आराधयद्भि सुसाधुवादः सम्यग्विनीताः शिष्या इत्येवंरूपः प्राप्तः ॥ १३०८ ॥ Jain Education Inter For Private & Personel Use Only a w.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy