________________
| कुमरेणुत्तं मह तायतुल्ल ! तुह जीवणेण नो कजं। किंतु अहं देसंतरगंतुमणो एमि तुह सत्थे॥
जइ भाडएण चडयं देसि ममं हरसिओ तओ सिट्ठी । मग्गेइ भाडयं पइमासंदीणारसयमेगं ॥४२२॥ तं दाऊणं चडिए कुमरे मूलिल्लवाहणे तस्स । भेरीउ ताडियाओ पत्थाणे रयणदीवस्स ॥ ४२३ ॥ हक्कारिजंति सढे तह वड्डिजति सिक्कियाओ अ । चालिज्जते सुक्काणयाइं आउदयाइं च ॥ ४२४॥
तदा कुमारेणोक्तं-हे ताततुल्य!-हे पितृसदृश तव जीवनेन-तव पार्श्वे जीविकाद्रव्यग्रहणन मम कार्य नो अस्ति, किन्तु अहं देशान्तरे गन्तुं मनो यस्य स देशान्तरगन्तुमनाः सन् तव सार्थे एमि-आगच्छामि ॥४२१।। यदि भाटकेन मह्यं चटनं| प्रवहणे आरोहणं ददासि तर्हि त्वत्सार्थे आगच्छामीति भावः, ततः-तदनन्तरं श्रेष्ठी हर्षितः सन् मासं मासं प्रतीति प्रतिमासं एकं दीनाराणां शतं भाटकं मार्गयति ॥ ४२२ ॥ तद्भाटकं दत्त्वा श्रीपालाख्ये कुमारे तस्य श्रेष्ठिनो मूलवहने-प्रधानयानपात्रे चटिते-आरूढे सति रत्नद्वीपस्य प्रस्थाने-रत्नद्वीपाभिमुखचलनार्थ भेर्य्यस्ताडिता-वादिता इत्यर्थः ।। ४२३ ।। तदा सढावस्त्रमयपोतोपकरणविशेषा वायुपूरणार्थ पोतोपरि हकार्यन्ते-ऊर्ध्व प्रसार्यन्ते, तथा शिक्यान्येव शिक्यिका-रज्जुमय्य आरोहणार्थोपकरणविशेषाः वय॑न्ते-विस्तार्यन्ते, तथा सुक्कानकानि-पोताग्रभागवप॒र्ध्वकाष्ठानि चाल्यन्ते-स्फोर्यन्ते, च पुनः आउनकानि-काष्ठमयचालनोपकरणानि चाल्यन्ते ॥ ४२४ ॥
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org