________________
सिरिसिरि.
शवालकहा।
॥५०॥
एगे मवंति धुवमंडलं च एगे हरंति थागत्तं । एगे मवंति वेलं एगे मगं पलोयंति ॥ ४२५ ॥ | कत्थवि दटुं मगरं एगे वायंति ढुक्कलुक्काइं। एगे य अग्गितिलं खिवंति लहुढिंकलीआहिं ॥४२६॥ | चोराण वाहणाई दटुं निययाई पक्खरिजंति । पंजरिएहि भडेहिं चोरा दूरे गमिज्जंति॥ ४२७ ।। उग्गमणं अस्थमणं रविणो दीसे जलहिमज्झमि । वडवानलपज्जलिया दिसाउ दिसंति रयणीसु ॥
पुनस्तदा एके-केचन पोतवाहका ध्रुवमण्डलं-ध्रुवतारकमण्डलं मिमते-मानविषयं कुर्वन्ति, च पुनः एके-केचन थागत्तं हरन्ति-अंतःप्रविष्टं जलं निष्कासयंति, तथा एके काष्ठप्रयोगेण जलधेर्वेलां मिमतेऽन्ये पुनरेके मार्ग प्रलोकन्ते-निरीक्षन्ते ॥ ४२५ ॥ कुत्रापि मकरं-महामत्स्यविशेषं दृष्ट्वा एके केचन लोका दुक्कलुक्कानि-टुक्लुक्काख्यान् चर्मावनद्धवाद्यविशेषान् वादयन्ति, च पुनः एके लोका लघुभिर्दिकलिकाभिः-पात्रविशेषैः अग्नौ तैलं क्षिपन्ति, एतावता वाद्यशब्दं श्रुत्वाऽग्निज्वाला | च विलोक्य मकरा दूरतः प्रयान्तीति भावः ॥ ४२६ ।। क्वचित्प्रदेशे चौराणां वहनानि-पोतान् दृष्ट्वा निजकानि-स्वकीयानि वहनानि पञ्जरीकैः-तदधिकारिविशेषैः (प) कुखरिजन्ती' ति-सन्नद्धानि कार्यन्ते, ततो भटैः-वीरपुरुषैः चौरा दूरे गम्यन्ते गमनं कार्यन्ते ॥ ४२७ ॥ पुनस्तदा रवेः-सूर्यस्य उद्गमनमुदयः अस्तंगमनमस्तमयनं द्वे अप्येते जलधिमध्ये-समुद्रान्तः एव दृश्येते, तथा रजनीषु-रात्रिषु वडवानलेन-समुद्रोत्थवह्निविशेषेण ज्वलिता दिशो दृश्यन्ते ॥ ४२८ ॥
|| ५०॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org