SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ एवंविहाई कोऊहलाई पिक्खंतओ समुदस्स । जा वच्च कुमरवरो ता पंजरिओ भणइ एवं ।। भो भो जइ जलइंधणपमुहेहिं किंपि अस्थि तुम्हाणं । कज्जं ता कहह फुडं बब्बरकूलं समणुपत्तं ॥ संजत्तिएहिं भणिअंबब्बरकूलस्स मंदिराभिमुहं । वच्चह जेण जलाइंगिण्हामो मा विलंबेह ॥४३१॥ । पत्ता य तत्थ लोआ सपमोआ उत्तरंत भूमीए । दससहसभडसमेो धवलोवि ठिो तडमहीए॥ इत्थंतरंभि तेसिं हलबोलं सुणिअ आगया तत्थ। बब्बररायनिउत्ता बंदिरलागत्थिणो पुरिसा ॥४३३॥ एवंविधानि-एतादृशानि समुद्रस्य कुतूहलानि-कौतुकानि प्रेक्षमाण:-पश्यन् यावत् कुमारवर:-कुमारश्रेष्ठः श्रीपालो ब्रजति तावत्पञ्जरिक-ऊर्ध्वपञ्जरस्थः पुमान् एवं-वक्ष्यमाणप्रकारेण भणति-वक्ति ॥४२६।। भो भो लोका:! यदि युष्माकं जलेन्धनप्रमुखैः किमपि कार्यमस्तित त्तर्हि स्फुट-प्रकटं यूयं कथयत यतो बब्बरकूलं समनुप्राप्तं-बब्बरकूलाख्यं बिन्दरं सम्प्राप्तमस्तीत्यर्थः ॥ ४३०॥ एतद्वचनं श्रुत्वा सांयात्रिकैः-पोतवणिभिर्भणितं-उक्तं बर्बरकूलस्य बिन्दराभिमुखं व्रजत-यूयं चलत येन जलादिकं गृहणीमः अत्रार्थे मा विलम्बध्वं-विलम्ब मा कुरुतेत्यर्थः ॥४३१।। तत्र बिन्दरे प्राप्ताश्च लोकाः सप्रमोदाः-सहर्षाः सन्तो भूम्यां उत्तरन्ति, तदा दशसहस्रभटैः समेत:-सहितो धवलोऽपि श्रेष्ठी तटमयां-समुद्रतटभूमौ स्थितः ॥४३२।। अत्रा| न्तरे-असिन्नवसरे तेषां-पोतमनुजानां हलबालं-अव्यक्तध्वनिं श्रुत्वा तत्र-प्रदेशे बर्बरराजेन नियुक्ताः-अधिकारिणः कृता बन्दिरलागार्थिनो-बन्दिरलागग्राहकाः पुरुषाः आगताः, लागो-राजदेयं-द्रव्यम् ॥ ४३३ ।। Jain Education inte For Private & Personel Use Only alww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy