SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ बालकहा सिरिसिरि. मग्गंताणवि तेसिं लागं नो देश जाव सो सिट्ठी । ता तेहिं महाकालो वहाविओ बब्बराहिवई ॥ महाकालो भूरिवलो तत्थ गंतूण मग्गए लागं । सिट्ठी न देइ पद्धरपएहिं सुहडे पचारेइ ॥ ४३५॥ तो धवलभडा उभडसत्था सहसत्ति बब्बरभडेहिं । जुझंति जओ लोए मरंति पञ्चारिआ सुहडा॥ पढमं धवलभडेहिं भग्गं महकालभडबलं सयलं । तो महकालनिवेणं उट्ठवि सबलतुरएणं ॥ मार्गयता-यानमानानामपि तेषां राजपुरुषाणां यावत् स श्रेष्ठी लागं न ददाति तावत तैः पुरुषैर्महाकालो नाम बर्बराधिपतिः-बर्बरकूलस्वामी अवधावितः तत्र गमनार्थ प्रेरित इत्यर्थः ॥४३४॥ ततो भूरि-प्रचुरं बलं-सैन्यं यस्य स एवंविधो महाकालो राजा तत्र-बिन्दरे आगत्य लागं मार्गयति, परं धवलः श्रेष्ठी न ददाति, किन्तु प्रधरपदैः सुभटान् प्रचारयतियुद्धार्थ प्रेरयति ॥४३॥ ततः-तदनन्तरं उद्भटानि-भयजनकानि शस्त्राणि येषां ते एवंविधा धवलभटाः सहसा इति-सद्यस्तत्क्षणमित्यर्थः बर्बरराजस्य भटैः सह युद्ध्यन्ते-युद्धं कुर्वन्ति, यतो-यस्मात्कारणात् लोके सुभटाः प्रचारिताः-पौरुषोत्पादकवचनैः प्रेरिताः सन्तो म्रियन्ते, स्वस्वामिनोऽग्रे प्राणान् त्यजन्तीत्यर्थः॥ ४३६ ॥ तदा प्रथमं धवलस्य भटैः सकलंसमस्तं महाकालराजस्य भटानां बलं-सैन्यं भग्नं, ततः-तदनन्तरं महाकालनृपेण सबलो-बलवान् तुरगः-अश्वो यस्य स तेन अश्वरत्नारूढेन सता उत्थितं स्वयं युद्धाय गम्यते स्मेत्यर्थः ॥ ४३७ ।। Jain Education Indiana For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy