SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 0000 नटुं धवलभडेहिं बब्बरवक्ष्तेअमसहमाणेहिं। पयचारी जुझंतो धवलो पुण पाडिओ बद्धो ॥४३८॥ | तं बंधिऊण रुक्खे राया सुहडे निओऊण निए । सत्थस्स रक्खणत्थं सयं च चलिओ पुराभिमुहं॥ इत्थंतरंमि कुमरो धवलं बुलावए कहसु इहि । ते सुहडा कत्थ गया जेसिं दिन्ना तए कोडी ॥? | | धवलो भणेइ-भो भो खयंमि किं कुणसि खारपक्खेवं ? किं वा दड्डाणुवरि फोडयदाणकियं कुणसि ? | तो कुमरो भणइ फुडं अजवि जइ कोऽवि तुज्झ सव्वस्सं। वालेइ तस्स किं देसि ?मज्झ साहेसु तं सव्वा४४२।। ___ तदा बर्बरपतेः-चबरकूलस्वामिनो राज्ञस्तेजोऽसहमानैर्धवलस्य भटैनष्टं-प्रतिदिशं भग्नं, ततः पदचारी सन् युध्यमानो धवलः पुनः पातितो बद्धश्च ॥ ४३८ ॥ राजा-महाकालस्तं--धवलं वृक्षे बन्धयित्वा सार्थस्य रक्षणार्थ निजान्-स्वकीयान् सुभटान् नियोज्य-संस्थाप्य स्वयम्-आत्मना च पुराभिमुखं चलितः ॥४३६॥ अत्रान्तरे-अस्मिन्नवसरे श्रीपालकुमारो धवलं जल्पयति, अहो धवल ! त्वं कथय इदानीं-साम्प्रतं ते सुभटाः कुत्र गता? येभ्यस्त्वया दीनाराणां कोटिदत्ता ॥४४०॥ तदा धवलो भणति--भो भो क्षते-प्रहतेऽङ्गे क्षारस्य प्रक्षेपं किं करोषि-कथं विदधासीत्यर्थः, वाऽथवा दग्धानामुपरि स्फोटकदानक्रियां किं करोषि ? इदमयुक्तं भवादृशानामित्यर्थः॥ ४४१ ॥ ततः-तदनन्तरं कुमारः स्फुटं-प्रकटं भणति, भो श्रेष्ठिन् ! अद्यापि यदि कोऽपि तव सर्वस्वं वालयति तर्हि तस्मै त्वं किं ददासि ? मह्यं तत् सत्यं कथय ॥ ४४२ ॥ Jan Education a l For Private Personel Use Only ___www.atelorary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy